पृष्ठम्:Laghu paniniyam vol1.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामरूपावलिः] परिनिष्ठाकाण्डः । क्विबन्तः पुंसि सुधीशब्द:- (इयडादेशी ) * सुधियः सुधिये सुधीभ्यां सुधियः सुधियोः २. सुत्री: सुधियौ हे सुधी: सुधियं सुधिया >"} सुवीभ्यां सुधीभिः ग्रामणी: ग्रामण्यौ हे " सुधियि ग्रामणीशब्द:- (यणादेशी) प्रामण्ये प्रामण्यः ग्रामण्यः ग्रामण्यम् >> ग्रामण्या ग्रामणीभ्यां प्रामणीभिः लक्ष्मीः ई लक्ष्मि (नदीहस्व:),, लक्ष्मीम् लक्ष्म्या - अमि शसि च परत्वादियङयणौ, न तु पूर्वरूपपूर्वसवर्णदीघौं , १. लक्ष्म्यौ लक्ष्म्यः "" प्रामण्यां (डेराम्), । अव्युत्पन्नः स्त्रियां लक्ष्मीशब्दः- " ग्रामण्योः ग्रामणीभ्यां ग्रामणीभ्यः >> लक्ष्मीः " पूर्वसवर्णदीर्घः लक्ष्मीभ्यां लक्ष्मीभिः | लक्ष्म्यां (डेराम् ) ३. उत्यन्तः स्त्रियां गौरीशब्द:- सौ हल्ङयादिलोपो विशेषः; शेषं लक्ष्मीवत् । - १४५ लक्ष्म्यै (आणूनद्याः) लक्ष्मीभ्यां लक्ष्मीभ्यः लक्ष्म्याः ऊकारान्तः--- ईकारान्तवत् ; ङयन्त इति विभागो नास्तीत्येव भेदः । सुधीभ्यः " सुधियां सुधीषु । १" ग्रामण्याम् ग्रामणीषु । " " लक्ष्म्योः लक्ष्मीणां ( नदीत्वान्नुट्) लक्ष्मीषु । २. क्विबन्ताः स्त्रियाम् - एषु विशेष्यनिघ्नाः पुंवत् । नित्यस्त्रीलिङ्गानामियङादेशिनां स्त्री- शब्दवर्जे सम्बुद्धौ न नदीहस्वम्; अन्यत्व नदीकार्याणि वा । यणादेशि- नां तु नित्यस्त्रीलिङ्गानां (सन्ति चेत् ) नित्यं नदीकार्यम् ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६४&oldid=347531" इत्यस्माद् प्रतिप्राप्तम्