पृष्ठम्:Laghu paniniyam vol1.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] श्रीः हे श्रीः श्रियं श्रियौ "" परिनिष्ठाकाण्ड: । स्त्री हे स्त्रि स्त्रियं, स्त्रीं स्त्रि श्रियः "9 श्रिया श्रीभ्यां श्रीभिः "" श्रियै, श्रिये श्रियाः, श्रियः 33 स्त्रियः, स्त्रीः स्त्रीभिः श्रीभ्यां श्रीभ्यः श्रियां, श्रियि भ्रूः भ्रुवौ भ्रुत्रः; हे भ्रूः इत्यादि श्रीवदेव । एवं भूरपि । । ३६५ । स्त्रियाः । (६-४-७९) स्त्रीशब्दस्य च अजादौ प्रत्यये परे इयङ् । ३६६ । वाम्शसोः । (६-४-८०) " श्रियोः " 6 अमि शसि च स्त्रिया इयङ् वा । निषेधे विकल्पे च 'अस्त्री " इति निषेधात् नित्या नदीसंज्ञा - ङीबन्तत्वात् सुलोपः । - स्त्रियौ स्त्रियः स्त्रियै स्त्रीभ्यां स्त्रियाः स्त्रियाः स्त्रियां स्त्रियोः " श्रीणां, श्रियाम् श्रीषु । स्त्रीभ्यः " स्त्रीणाम् स्त्रीषु । स्त्रीभ्यां ३६७ । एरनेकाचोऽसंयोगपूर्वस्य । (६-४-८२) असंयोगपूर्वो य इवर्णस्तदन्तो यो धातुस्तदन्तस्य । नेका यण् स्यादजादौ प्रत्यये परे । इयङोऽपवादः । यथा- १२९ चोऽङ्गस्य ग्रामणी: (ग्राम + नी) ग्रामण्यौ, ग्रामण्यः; ग्रामण्यं, ग्रामण्यौ, ग्रामण्यः; ग्रामण्या, ग्रामणीभ्याम् इत्यादि । 'डेराम्नद्याम्नीभ्यः' (२३९) इति विशेषविधानात् डे- राम्, प्रामण्याम् । तथा च षष्ठीबहुवचने सप्तम्येकवचने च तुल्यं रूपम् । प्रत्यु० – ('अनेकाचः' किम् ?) नीः, नियौ, नियः; नियम् इत्यादि । ('असंयोगपूर्वस्य' किम् ?) श्रीः श्रियौ, श्रियः । धात्ववयवभूत एव संयोगोऽत्र गृह्यते; तेन- उन्नीः (उत् + नी) उन्न्यौ, उन्न्यः; उन्न्यम् इत्यादौ यण् भवत्येव । ॥ * ॥ गतिकारकेतरपूर्वपदस्य यनेष्यते ॥ ॥ यथा – शुद्धा धीर्यस्य स शुद्धधीः, शुद्धधियौ, शुद्धधियः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४८&oldid=347515" इत्यस्माद् प्रतिप्राप्तम्