पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 गणितसारसङ्ग्रहः द्वात्रिंशद्धस्तदीर्घः प्रविशति विवरे पञ्चभिस्तप्तमार्धेः कृष्णाहन्द्रिां दिनस्वासुरवप॒रजितः सार्धसप्ताङ्गुलानि । पादॆनाह्वोऽङ्गुले द्वे त्रिचरणसहिते वर्धने तस्य पुच्छं रन्ध्रं कालेन केन प्रविशति गणकोत्तंस मे ब्रूहि सोऽयम् ॥ ३१ ॥ इति गतिनिवृत्तिः || पञ्चसप्तनवराशिकेषु करणसूत्रम्- ' लाभं नीत्वान्योन्वं विभजेत् टथुपतिमल्पया पङ्कया । गुणयित्वा जीवानां क्रय विक्रयोस्तु तानेव ॥ ३२ ॥ अत्रोद्देशकः । द्वित्रिचतुश्शत योगे पञ्चाशत्षष्टिसप्ततिपुराणाः । लाभार्थिना प्रयुक्ता दशमासेष्वस्य का वृद्धिः ॥ ३३ ॥ हेम्नां सार्धाशीतेमसत्र्यंशेन वृद्धिरध्यर्धा | सञ्चितुर्थनवत्याः किती पादोनषण्मासैः || ३४ ।। षोडशवर्णककाञ्चनशर्तेन यो रत्नविंशतिं लभते । दशवर्णसुवर्णानामष्टाशीतिद्विशत्या किम् ।। ३५ ।। Preads as variations the following . प्रकारान्तरेण सूत्रम्- सङ्क्रम्य फलं छिन्यालघुपङ्क्त्यानेकगशिकां पङ्क्तिम् । स्वगुणामश्वादीनां क्रयविक्रययोस्तु तानेव ॥ अन्यदपि सूत्रम्- सडक्रम्य फलं छिन्द्यात् पृथुपड्क्त्यभ्यासमल्पया पङ्क्त्या । अश्वादीनां क्रयविक्रययोरश्वादिकांश्च सङ्क्रम्य || B gives only the latter of these stanzas with the following varnation in the second uarter पृथुपड्क्त्यभ्यासमल्पपङ्क्त्या हत्या.