पृष्ठम्:Dvisandhanam kavya.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। नितान् यस्यां भवान् मुरून, कृतव्यसारकान् क्रयविक्रयभाषिनः सत्पदव्या समीची- नमार्गेण करणेन नरेन्द्राध्यक्षधर्माधर्मविचारस्थानेन स मानितानाधिष्ठितान् यस्यां भ- वान् विपणीच, संश्रिताः सन्तः शिष्या ग्राहकाच अन्यनगरीसंबन्धिनोऽभ्यवस्तुनो वा. छया न जिहते यान्ति । श्लेषालंकारः॥ परं वचित्या पुरि देवदारु तन्न दारु यस्यामुपयाति विक्रयम् । गृहाणि तार्णानि भवन्ति पक्षिणां कुरङ्गजातिर्न नटेषु सद्मसु ॥ ३६॥ परमिति ॥ यस्यां पुरि परं केवल देवदारु सरलहमकाई वञ्चिता विहाय सासिद्धं दारु खादिरादि विक्रय नोपयाति । तथा तार्मामि एहाणि पक्षिणां चटकादीनाम, मज- नानाम् । कुत्सितनृत्यस्थानजातिर्नटेषु न, अपि तु कुरजातिः क्रीडामृगविशेषः सन्मसु य. हेष्वेवास्ति । परिसंख्या। भटा जुहूराणरथद्विपं नृपाः श्रयन्ति घातं चतुरङ्गपद्धतौ। परांशुकाक्षेपणमङ्गना रतौ विधौ कलकोऽप्यहिषु द्विजिता ॥ ३७॥ मटा इति ।। यसां चतुरङ्गपद्धतौ वृतविशेषे, केवलं भटा वीराः, जुहूराणास्तुरंगमाः, स्था लोहबद्धशकटाः, द्विपा दन्तिन: नृपा नरेन्द्रा घातं श्रयन्ति । अङ्गना रतौ परेभ्यो रमणेभ्योऽनुकस्यापक्षेपणमाकर्षणम्, न तस्करादिभ्यः । विधौ चन्द्रे कलङ्गः, नान्यत्र । सर्पेषु सर्पता, म जनेषु सूचकता । परिसंख्या ॥ __ जडेषु बाह्येषु च जीवलोकतो दृशामपथ्येषु पदानतेष्वपि । .. हतायकुत्सु जनस्य वेदना नखाश्छिदां यत्र नयन्ति जन्तवः ॥ ३८ ॥ जडेष्विति ॥ यत्र जीवलोकतो जीवावष्टब्धशरीरादहितेषु, दृशां लोचनानाम् अपथ्येषु आन्ध्यकारिषु, चरणनसेषु, हतावपि ताडनायामपि सत्यां जनस्य लोकस्य वेदना कदर्थनाम् अविदधत्सु जडेषु भचेतनेषु नखाबरणरहा एष छिदां खण्डनां न यन्ति प्रामुवन्ति । स. म्यग्दर्शनादीनां विरोधिषु, ताडनायां सत्यामपि पदानतेषु पदलनेषु, जनस्य पीडामकुर्वत्सु, जडेषु अज्ञेषु, जीवलोकतो ब्राह्मणक्षत्रियवैश्यादिभ्यो बहिःकृतेषु चाण्डालादिषु जन्तवः प्राणिनः न यन्ति प्राप्नुवन्ति ! परिसंख्या ।। अनन्यसाधारणरूपकान्तिषु स्मरोऽन्धकारातिविघातहेतुषु । धनुः समारोप्य गृहीतरोपणः पुरि भ्रमन्यत्र करोत्युपप्लवम् ।। ३९ ॥ अनन्येति ॥ यत्र पुरि गृहीतरोपणोजीकृतवाणः स्मरो मारः म अन्यसाधारणा रू- पकान्तियेषां तेषु अन्धकारस्यात्यन्तविघातकारणेषु चन्द्रादिषु सत्सु धनुः समारोप्य भ्रमन् सन् उपप्लवं करोति । चन्द्रादीनामुद्दीपकत्वात् । उक्तं च-'आस्तां परेषां नर- कीटकानां तपस्थितानामपि दै मुनीनाम्। चन्द्रासवाभ्यां रमणीजनेभ्यः प्रोद्दीपनं केशवन- 1 . Digticed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०&oldid=234467" इत्यस्माद् प्रतिप्राप्तम्