पृष्ठम्:Dvisandhanam kavya.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१सर्गः द्विसंधानम् । न्दनस्य ॥' अथवा अन्धकसारातर्विघातस्य तपश्चर्यातश्चयवनस्य हेतु' अनन्यसाधारण- रूपकान्तिषु कामिनीषु धनुः समारोप्येत्यादि । श्लेषः ॥ धनुर्गुणग्राहिषु नम्रवृत्तिषु प्रशुद्धवंशेषु परस्य पीडकम् । ऋजुप्रकारेषु कृतायतिष्वसौ भिनत्ति यस्यां हृदयानि मार्गणः ॥४०॥ धनुरिति ॥ गुणो ज्या शास्त्रचातुरीलक्षणश्च । नम्रा नमनशीला मार्दवी च । वंशो वेणुरन्वयश्च । ऋजुः सरलः कृताअलिश्च । आयतिर्दीर्घतोत्तरकालश्च । परिसंख्या ॥ विलोलनेत्रेषु कुशाग्रबुद्धिषु प्रगीतरक्तेषु मृगेषु चापलम् । न यत्र तीक्ष्णाः परदारवृत्तयः परे कृपाणात्कलहप्रवेशिनः ॥ ४१॥ विलोलेति ॥ कुशाने बुद्धिर्वेषाम् । कुशाग्र इव तीक्ष्णा बुद्धिर्येषाम् । तीक्ष्णास्तीत्रा हिंस्राश्च । परेषां दारे विदारणे वृत्तिर्येषाम्, परेषां दारेषु पत्लीषु वृत्तिर्येषाम्, इति च ।। कलहः कोशः कलिश्च । कृपाणात्खङ्गात् । परिसंख्या ॥ प्रकोपनिर्मीलितरक्तलोचनं तलप्रहाराहतकीर्णशेखरम् । रतेषु दष्टाघरमाहृतांशुकं परं न यस्यां कदनं कचाकचि ॥ ४२॥ प्रकोपेति ॥ यस्यां प्रकोपेन विस्फुरितानि रक्तनेत्राणि यत्र, तलप्रहारेण पूर्वमाहता; पश्चात्कीर्णाः शेखराः केशबन्धनानि यत्र, कचेषु कचेषु गृहीत्वा प्रवृत्तं कदनं युद्ध सु- रतेषु परं वर्तते नान्यत्र । परिसंख्या ॥ जघन्यवृत्ति पुरि यत्र काञ्चयः श्रयन्ति कर्णेजपतां च कर्णिकाः। परस्य वा कण्ठकचग्रहोत्सवं ब्रजन्ति मुक्तावलयो न योषितः ॥४३॥ जघन्येति ॥ जघन्या जघनमवा अधमा च । काश्चयः कटिसूत्राणि । कर्णेजपता कर्णसामीप्य सूचकता च । कर्णिकास्ताटङ्कभूषणानि । परिसंख्या ॥ मदच्युता नीरदनादहिता भवन्ति यस्यामवदानवृत्तयः । अनुत्कटा नित्यविहस्तसंश्रया महारथा न द्विरदाः कदाचन ॥ ४४ ॥ मदेति ॥ यस्यां मदेभ्यो जातिकुलैश्वर्यरूपाभिमानज्ञानतपःसिद्धिशिल्पिलक्षणेभ्यश्च्यु- ताः, मेघनादवर्धिताः, अवदाने त्यागशीर्यप्रसिद्धौ वृत्तिर्येषाम्, अतीव्राः, नित्यं विहस्ताना निराश्रयाणां संश्रया महारथा भवन्ति ॥ द्विरदा गजा न गण्डक्षरणलक्षणेन मदेन च्युताः, रदैर्दन्तै दैर्ध्वनिभिहितैश्चीत्कृतैर्वजिताः, अवगतकटोद्भेदानान्तरीयवृत्तयः, नोद्भिन्नाः कटाः कपोला येषाम्, अनवरतविशिष्टकरसमाश्रयाः, कदापि भवन्ति । श्रेषपरिसंख्ये॥ जले जने नक्रमहानियोजनं धनुर्भृतां ज्यानिहतिर्न संपदाम् । रणे यतौ चापगुणेन संग्रहो विशालता यत्र न सा विशालता ॥४५॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१&oldid=234485" इत्यस्माद् प्रतिप्राप्तम्