पृष्ठम्:Dvisandhanam kavya.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ सर्गः] द्विसंधानम् । चटुलललनाकण्ठासक्तेष्वहो किमु संयमः किमनशनतावासस्तेषां ध्रुवं विलयः पुनः ॥ ४५ ॥ जलेति । जलपरिचयैर्वार्यनुशीलनैः । डलयोरभेदात् । जहानामशाततत्स्वानां परि- चयैः संसर्गी । परिघहितो विललितः, स्ववासनावासितश्च । अत एव शिथिलितगुणः श्लथितहवरकः, गलितज्ञानाभ्यासश्च । अत एव उत्सूत्रत्वं सूत्रस्यूतत्वाभावम्, शास्त्रामावं था। गतः प्राप्तः । मुक्ताहारो मौक्तिकमाला, मुक्त आहारो येन तातपस्वी वा । अधो- गति नीचैर्देशपतनं नरकं वा । युक्तमेतत् । अहो चटुलललनाकण्ठासक्तेषु चपलाङ्गनाग- लालिङ्गनरसिकेषु संयमो नियन्त्रणम्, आजन्मत्रतपरिग्रहो वा । किं स्यात् । अपि तु न । तेषां चपलाइनागलालिगकानां किम् । अनशमतावासो न नशनताया अदर्शनताया वासः, अर्थारस्थावरत्वम्। अनशनता भ्रष्टाहारः वासो पत्रं च । संभाव्यते । अपि तु धुवं निश्चयेन पुनर्विलयो नाशः संसारसंसरण वा भवति ।। हरिणीयत्तम् ।। कान्तोन्नतस्तननितम्बनिपीडनेन प्राप्तं प्रवक्तुमिव भोगमगादगाधम् । मध्येनलं तटनलं जलवृत्तयोऽल्पे धावन्ति हि श्रियमुदीरयितुं महन्यः ॥ ४६ ।। कान्तेति ॥ सटजलं कर्ट, अगाधं मध्येजलं कर्म, कान्तोन्नतस्तननितम्बनिपीडनेन प्रियाया उनतस्तननितम्धजन्यपीडया, प्राप्त भोगं वक्तुमिव, अगात् । हि यतः अल्पे स्तोकास्तुच्छा वा, जलवृत्तयः स्वच्छवृत्तयः जहवृत्तयः मूर्खा वा, महद्भयः सत्पुरुषेभ्यो महाजदेभ्यो था, श्रियमुदीरयितुं पावन्ति ॥ वसन्ततिलका वृत्तम् ॥ मध्यस्थवृत्तमपि वञ्चति नन्वगाचं लोको दुरन्तमपि गच्छति गाहनीयम् । बगुल्फनानुजघनस्तनदनमेव स्त्रैणं समागममयान पयो गभीरम् ॥ ४७॥ मध्येति ॥ ननु अहो लोको जनोऽगाधमतलस्पर्शि, गभीराशयं वा। मध्यस्थवृत्तं म.. ध्यस्थं वृत्तम्, मध्यस्थानां वृत्तं वा । वश्चति त्यजति । दुरन्तं दुष्टमन्तं यस्य तद् दुष्ट- स्वरूपं वागाहनीयं वृत्तं गच्छति । यद् यस्मात्कारणाद् गुल्फजानुजघनस्तनदनमेव पयो नीरं बैणं त्रीसंबन्धिनं समागममयात् । न गभीरं पय इति ॥ खस्ताः खनः शिथिलितानि विलेपनानि __संदर्शितानि च विपक्षनखक्षतानि । २१ Doganced bGoogle

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७१&oldid=234640" इत्यस्माद् प्रतिप्राप्तम्