पृष्ठम्:Dvisandhanam kavya.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः] द्विसंधानम् । १३९ यद्यप्युक्तं दूतमबध्यं हृदि कृत्वा पत्युः पातश्चेतसि चिन्त्यः स तथापि । काकोलूकं क्रीडदरण्ये भयमुक्तं मत्वा गच्छेत्कस्तदजस्रं शववित्रम् ॥२४॥ __ यद्यपीति ॥ यद्यपि भवतोक्तम् , तथापि हदि दूतमध्यं कृत्वा स पातः पत्युः चेतसि चिन्त्यः । यत्रारण्ये काकोलूकं क्रीडदस्ति शवविनं कुथितमृतकपूतिगन्धव्याप्तं तदरण्यं भयमुक्तं निर्भये मत्वा अजस्र को गच्छेत् ॥ न न्यूनानां भीतिरनूनादिति तस्मात्तत्कि नान्येषामपि मान्याद्भयमस्ति । भृक्षस्याङ्गलोभसहोऽन्यं मदमुज्झन्सर्वाङ्गीणं मुञ्चति हस्ती किमहत्वा २९ नेति ॥ न्यूनानामल्पवलानामनुनादधिकवलाद् , भीतिर्नेति हेतोः किमन्येषां समवला. नामपि मान्यात्समस्तजनपूज्यात् तस्मादधिकबलाद् तद् भयं नास्ति । अपित्वस्त्येव । भृास्य भ्रमरस्यानक्षोभसहः सर्वाङ्गीर्ण मदमुज्झन् हस्ती अन्यं प्राणिनं किमहत्वामार- यित्वा मुश्चति । अपि तु न मुञ्चति ॥ योऽलंकर्मीणोऽपि स एवं न विवक्षुर्नूनं कालत्राकृतकायस्तव नाथः । खामिस्थानीयेन विरुद्धः स मयामा भूमेरन्तं गच्छति मीरुः किमिदानीम् - योऽलमितियोऽलंकर्मीणः सर्वकार्यसमर्थः । कर्मोत्तरपदत्वेन खः । स्यात् । सोऽध्येवं न विवक्षुः । नूनं निश्चये स्वामिस्थानीयेन स्वामिसुल्येन मया अमा साके विरुद्धः। अत एव कालत्राकतकायः कालाय देयः कायो येन तादृक् । 'देये त्राच' इति त्रा। भीरुस तक नाथः किमिदानी भूमेरन्तं मध्यं गच्छति ॥ श्रुत्वा भग्नान्दूत विचेतीकृतवृत्तीनाज्ञासीद्वा संप्रति जातो यदिवासौ । कमिन्कोऽयं केशवनामा पतितः किं न प्रस्तीमे मज्जति युद्धेऽसृजि बालः२७ श्रुत्वेति ॥ हे दत, भवत्स्वामी (मया रणागणे) भमान विचेतीकृतवृत्तीन् (विपक्षान्) श्रुत्वा आकर्ण्य (अपि मां)न अज्ञासीत् (किम्) यदि वा असौ संप्रति अधुना कस्मिन्नप्र- सिद्धे जातः । अयं केशवनामा कोऽस्ति । युद्धे प्रस्तीमे द्रवीभूतेऽस्जि रुधिरे पतितः पालः किं न मबति । स व्यात्युक्षी नाडिविमुक्तै रुधिरौधैरत्रस्त्रग्भियंत्यमिताडीमपशब्दैः । कृत्वा व्याक्रोशी च यमस्य द्विनदोलामिच्छत्यारुह्यायमकालेऽपि वसन्तम् ।। स इति ॥ सोऽयं भवत्स्वामी यमस्य कृतान्तस्य द्विजदोला दन्तशिविकामारुह्य ना. सिविमुक्तैर्धमनीनिःसतै रुधिरौधैात्युक्षी परस्परसेचनम्, अन्नसरिभयंत्यमिताही पर- स्परामिताहनम् , अपशब्दैाकोशी परस्पराभिशपनम्, च कृत्वाकालेऽसमये वसन्तं होलिकासन्नदिनमिच्छति ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४९&oldid=234614" इत्यस्माद् प्रतिप्राप्तम्