पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
चत्सराजप्रणीतरूपकसङ्ग्रहे

 विप०-( सक्रेोधम्) अयि अलिअ ! शैशचादो पहुदि राअउलपवट्टिदो खु तुमं णअसूअणिउणो कहं एवं मन्तेसि । णं परमाणुमेत्ते वि वैरिए अप्पमत्तेण भोदव्वं[१]

 अलीकः-ता कधेसु किं संदिटं तिउरणाहेण[२]

( विपरीतः कर्णे एवमेव )

 अलीकः-( सहर्येम्) साधु साधु सृमंतिदं एर्द[३]

 विप०-( सगर्वम्) वअस्स ! एदस्सि कम्मे तए मए वि भणिदव्वं विपरीदो असुराणं विजओ, अलिआं देचाणं खओो । ता गच्छ तुमं विप्पयारसु विरिचं । नारओ विन्हुसआसे चिट्टदि । अहंपि हरं विप्परिआरिअ पुरंदरपहुदिदेवे विप्पञ्आरेमि[४] ( इति निष्का न्तौ )

( विष्कम्भकः )

( ततः प्रविशति नारायणो नारदश्च )

 नारायणः-( साशङ्कम्) किं पुनरद्य नारदः शारदाम्बुद इव नीरसो विच्छायकायः स्थितः ? इयमपि वीणा स्कन्धावलम्विनो भारायते ।

 नारदः-( सखेदं नि.श्वस्य ) अपि वैकुण्ठ !

करुणरुदितनादव्यक्तिमासृत्रयन्ती
 प्रकटमभिदृधाना मूर्च्छनां निर्ज्जराणाम् ।
तनुरिपमसुरारे ! वादिता॒ दुःखवीणा
 नहि मम सुखयेत्त्वां तेन मूकः स्थितोऽस्मि ॥ १ ॥

 नारायणः--~-(सप्तम्भ्रमम्) अत्याहितमत्याहितम्! । अयि नारद ! सकलभुवनवृत्तान्तविशारदोऽसि ॥तदावेदय कस्यायं सुचिरमस्ताय क्षणिकोऽभ्युदयः।


  1. अयि अलीक ! शैशभात्प्रमृति राजकुलप्रत्रर्धितः खळु त्वं नयशतनिपुणः कथमेवं मन्त्रयसि ? । ननु परमाणुमात्रेयेि वैरिणि अप्रमत्तेण भवितत्र्यम् !
  2. तत्कथय किं सन्दृिष्टं त्रिपुरनाथेन ।
  3. साधु साधु सुमन्त्रितमेतन् ।
  4. वयास्य ! एतस्मिन् कर्म्मणि त्वया मयाऽपि भणितव्यं विपरीतोऽसुराणां विजयः, अलीको देवानां क्षयः । तद्रच्छ त्वं विप्रतारय विरञ्चिम् । नारदो विश्णुकाशे तिष्टति । अहमपि हरं विप्रतार्य पुरन्दरप्रभृतिदेवानपि विप्रतारयामि ।