पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
त्रिपुरदाहो डिमः


 नारदः--अहो ! शुभदशा दानघानां यद्विश्वव्यापिना त्वया तदर्थमन्यः पर्यनुयुज्यते । तदहं किं न विज्ञपयामि? ।

भुवनत्रपमिदमखिलं त्रिपुरप्रभुपरिभवानलज्वलितमू ।
क्षणमपि न समं लभते त्रिभुवनभर्तुः युरो भवतः ॥ २ ॥

 अपिच-----

आकाशः नावकाशः क्षणमपि भवति स्वर्वधूनां विहर्त्तुं
 योगे वा संयुगे वा विघटिततनवो नार्कसम्पर्कभाजः ।
संरुद्धे देवयाने प्रसरदुरुमदत्रैपुरानीकचक्रै-
 रप्यग्निष्टोमपाजी प्रभवति न पुरीं पौरुहूतीमुपैतुम् ॥ ३ ॥

 नारायणः-अयि नारद ! भवानप्येवमाह | किन्न पश्यति भवान् उग्रतपोभिरुग्रमाराध्य दानवा उग्रा भवन्ति । किमहं परवान् करवै ? ।

गदा सदा दानवदारयित्री
 सौदर्शर्न दर्शनमेव घोरम् ।
न मन्दशक्त्तिर्मम नन्दकोऽयं
 निदेशमेवैशमहं समीहे ॥ ४ ॥

 नारदः-( सोपहासम् ) अहो ! प्रभावोऽसुरसृकृतानां, यैः सर्वज्ञा अप्यज्ञताः । प्रापिताः । शम्भुरेवं जानीते, जनार्दनदत्तवरारित्रपुरासुराः । न च भवान् हरवराशङ्की प्रतिकूलेष्वपि तेषु प्रातिकूल्यमवलम्वते । एवमाह मां भगवान्भर्गः । द्वितीयः किल ममात्मा मुरारिरर्द्धाङ्गन्हरस्तत्त्कदाचित्तद्दत्तवरमसुरं प्रहरते ’मह्यं स कुप्येत्, तत्त्वं गत्वा निरूपय ? !

 नारायणः-( प्तप्रश्रयम् ) अपि नारद !

देहार्द्धसम्बन्घवरप्रदानैः
 स्वयं स मां लालयतु प्रसन्नः ।
सङ्ग्रामसेवावसरेषु शम्भो-
 र्मदग्रतः स्यादधिको न नन्दी ॥ ५ ॥

( ततः प्रविशति नन्दीं )

 नन्दी-अहो !देवानामभाग्यसम्पत् , यद्देवानामियमितरेतरकलहवल्ली पल्लविता । (समन्तादवलोक्य) कधं प्राप्त एवास्मि विष्णुलोकम् ! । तदिह क नारायणः ? । (पुरोऽवलोक्य ) कथमयं नारायणोनारदेन सह विश्रव्धंमन्त्रयमाणोऽस्ति ।