पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयोऽङ्कः


( ततः प्रविशत्यल्लीकः )

 अलीकः-( पुरोऽवलोक्य ) कघं एसो मह पिअवअस्सो विवरीदो गाच्छदि ! । अच्छरिअं अच्छरिअं जइ एसो अन्धो ता कधं तुरिदपदं परिक्कामदि । जदि ण अन्धो ता कघं ण मं पेक्स्वदि । भोदु सद्दायेमि । अयि विवरीद विवरीद ! कर्हि पत्थिदोसि[१] ? ।

 विपरीतः----( सहसाऽवलोक्य प्तहर्पम् ) पिअवअस्स अलिअ ! दिट्टिआ तए वाहरिदोम्हि । अण्णहा तुमं अपेच्छिअ गदो तुमं अन्नेसअन्तो खिज्जन्तोम्हि [२]

 अलीकः-किं उण तुमं मं ण पेक्खसि[३] ? ।

 विप०--वअस्स ! गरुअरज्जकल्लभारुव्वहणवावडहिअएण ण मए तुमं पेयिग्वदोसि[४]

 अलीकः ---- ( प्ताशङ्कम् ) वअस्स ! केरिसं रज्जकज्जं[५] ? ।

 विप० --- तिउरणाहपरिभूदेहिं दैवेहिं मिलिअ मंतिऊण हरिविरिचिपासं पेसिदो नारदोत्ति चरेहिं दाणवणाहस्स यिन्नत्तं[६]

 अलिकः ----- ( प्तावज्ञम् )

 दिग्गअदूसणत्थं ससाआणं एस भेलओ, जं तिउरणाहणिम्महणत्थं अमराणं मेलओ[७]


  1. कथमेप मम प्रियवयस्यो विपरीतो गच्छति ! । आश्चर्यमाश्चर्थे यद्विएपोऽन्धस्तत्कथं त्वरितपदं परिक्रामति । यदि नान्धस्तत्कथं न मां प्रेक्षने । भवतु शव्दग्पयामि ! अयि ! विपरीत विपरीत् ! कुन प्रस्थितोऽसि ? ।
  2. प्रियत्रयस्य अलीक ! दिष्ट्या त्वया व्याहृतोऽरिम । अन्यवा त्वामप्रेक्ष्य गतस्त्वामन्विष्यन् रित्रद्यन्नरिम ।
  3. किं पुनस्ल्वं मां न प्रेक्षसे ? ।
  4. वयस्य ! गुरुराज्यकार्यभारोद्वहनव्यापृतहृदयेन न मया त्वं प्रेक्षितोऽसि ।
  5. वयस्य ! कीद्दश राज्यकायैम् ? !
  6. त्रिपुरनाधपरिभूतैः देवैः मिलिञ्या मन्त्रयित्वा हरिविरिञ्चिपार्क्ष्व प्रेपितो नारद इति चरैः दानवनायस्य विज्ञप्तम् ।
  7. दिग्गदूषणार्थे शशकानामेप मेलकः;, ग्रन्निपुग्नायनिर्म्मयनार्थममराणानां मेलरुः।