पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
वत्सरग्ज्नप्रणीतरूपकसङ्कहे


 महेशः-(शेपमालोक्य )

चलाचलधरोत्कृत्तफणाव्रणगणातुरः ।
अदशन्नपि नागेन्द्र ! त्वं नो दशासि मानसम् ॥ ३३ ॥

 शेपः--( सप्तंरम्भम् ) अपि देवदेव ! त्वदादेशवशंवदोऽस्मि न पुनरहमपर्याप्तः ।

सहस्त्रेणात्पानां प्रसरदुरुनिःक्ष्वासमस्ता
 पृथुज्चालाजालं किमु वियति ययीमि न विपम् !
पदीपप्लोपेन त्रिपुरदनुजोन्मुलनविधौ
 न मन्घ्रस्तन्त्रो वा प्रभवति समाधानकरणे ॥ ३४॥

 नारदः-( सहर्पाश्चर्यन्.) साधु साधु न खलु क्ष्माभारोद्धहने एय समरभारोटहनेऽपि धुरीण एच भुजद्गराजः । ( शिशिरबाधामभिनीय ) आः ! किं पुनरेचंविधदुःखोप्मसंबाधेऽपि शिाशिरवैधुर्यमुज्जृम्भते । ( पुरोऽवलोक्य ) कधमग्रं पर्वनराजः प्राप्तः! । ( सद्दर्पम् ) एह्येहि शैलराज ! हरश्वशुर ! शिशिरय त्रिपुरपरिभवोत्तप्तं सुरसमूहम् ।

( प्रविश्य )

 हिमवान्-( सपञ्चात्तापं हम्तं विधुन्वन्) अयि मुनीन्द्र !

अहह! किमिह कुर्मो नायकस्पामराणां
 कुलिशादलितपक्षाः पट्गचो यत्कृताः स्मः ।
अप्तमचयभराढयाः स्वैरमुक्षीयमानाः
 किमु न दनुजसार्थं खेचरं चूर्णयामः ॥ ३५ ॥

 तदिदानीं स्थाघरोऽपि फामस्प्पो यिम्च्पाक्षापेक्षां पूरयिष्ये ।

 नारदः-( सप्रश्रयम् ) अयि दुर्लक्ष्य त्र्यक्ष !क इदाणीं प्रतीध्यते । त्रिपुरोपभदे देययाने मृपीनन्द्रमसी परमिह नागतौ ।

 नन्दी-( दिशोऽझेक्य प्तमम्धमम् ) आः ! किमेतत् ।

रात्रिर्गनैव विहरन्ति न घरिवाहा-
 स्न्नारुण्य एव तरणिः परिपगाममेति ।
आ ! कोऽपमद्भुनमयः समयस्तनोनि
 दिफ्चक्त्तममिलतिमिरश्परोहम् ॥ ३६ ॥

 ( मर्पे मश्मग्भारमाटोग्न्तेन्ते )