पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
त्रिपुरदाहो डिमः

( प्रविश्य पुरुपवेपः शेपः )

 शेपः-भगवति भूतधात्रि ! मामयलम्बस्व ।

 पृथ्वी-(विलोक्य ) कघं णापराओ संपत्तो ! । अइ णाअराअ ! लज्वामि वज्जमइआ इधवि तुमं अयलंर्यती ! किं विसुमरिदं मे दुव्यिसहदाणवसरासारघुम्मर्नित मं उव्वहन्तस्स तुह दुव्वहदुप्फडणिम्मोअपट्टं फणाचक्कं[१]

 शेपः--भगवति । `भाग्यवानस्मि यदेवं सर्याधारभूता घरादेवो सम्भावयति । तदवलम्वस्व । निकट एवायं भगवान्भवानीपतिः पुरन्दरप्रमुग्वदिविपत्परिपदुपास्यमान आस्ते । तदेझुपसर्पावः ।

(उमायुपप्तर्पतः )

 पृथ्वी-भअवं भग्ग सअललोअसग्गसंहारपरित्ताणकारण ! णमो दे एणामो दे[२]

 शेपः--(सप्रश्रयम्) अष्टननुसंविभागाभ्युपगतनिखिलभुवनकार्यवृपध्वज ! नमस्ते नमस्ते ! ।

 महेशः--( सप्तम्भ्रमम् ) आः किमेतत् ! ।

वाप्पाकुलास्या विकलं चलन्ती
 विशालनिःक्ष्वासविलोलवेणिः ।
उपस्थिता मूर्त्तिमती त्वमाधि-
 रस्मन्मनो मेदिनि ! सादयन्ली ॥ ३१ ॥

 तत्कथय किमेतत् ? । भगवति महि ! सकललोकमहनीये महदेतदत्याहितम् ।

कादम्विमी काचिदपूर्वरूपा
 त्वमुएवरे ! भूरिरसोपगृढा ।
उर्ध्वस्थलोकानपि हव्यकव्य-
 प्रवर्पणैः प्रोपायसे तलस्था ॥ ३२ ॥

 पृथ्वी-( सप्रश्रयम् ) भगवन् ! केयमात्मविकत्थनता । ननु त्वन्मूर्तिरहभमस्मि ।


  1. कथं नागराजः सम्प्राप्तः ! । अयि नागराज ! लज्जे वञ्ग्रमयी अत्र त्वामलम्वमाना । किं विस्मृतं मया दुर्बियद्ददानवशरासारघूर्णमानां मामुद्वहतस्तव दुर्वहदुष्फटनिमोंकपट्टफणाचवम् ।
  2. भगवन् भर्ग सकललौफद्भसर्गसहांरपरित्राणफारण ! नमस्ते ।