पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
त्रिपुरदाहो डिमः


 कण्ठन्यकठोरपाशविवशान्देवद्रुहो दुर्द्दमान् ( आत्मानं निर्दिश्य )

 नेष्यत्येप निरङ्कुशो जलपतिः पातालमूलं वलात् ।
तद्वैलक्ष्यजुपो विना रणरसं भग्नप्रतिज्ञाः सुरा
 न क्रुध्यन्ति यथा तथा कुरु मुने ! त्वामित्थमभ्यर्थये ॥ २४ ॥

 नारदः-सखे कुवेर ! धनदोऽसि, तदिदानीं निधनदो भव विद्विपाम् ।

 कुवेरः-सखे नारद !

मद्दोःस्तम्भविजृम्भितैस्त्रिनयनप्रेमानुरोधेन वा
 सार्द्धं नैव मया मिलन्ति समरश्रद्धालवो दानवाः ।
तन्मे भूरिदिनानि सङ्गरमहादुथ्तिक्षदूनात्मनः
 सम्प्रत्येप रणोत्सवः प्रभविना हर्याय शम्भोः पुरः ॥ २५ ॥

 नारदः-( प्तहर्पम् ) अहह ! दिष्टया कृतकृत्योऽस्मि संवृत्तस्तदिदानीं नेत्तरस्य कस्याप्यपेक्षा ।

 नैर्त्क्ष्त्रयः--( सक्रोधं स्वगतम् ) कथं सामान्यगणनयापि न मां गणयत्ययं बटुः तदेवं तावत्-( प्रकाशम् )

देवद्रोहिविपाटनव्यतिकरे चीरोऽहमेकः परं
 तादृडने त्वदनादरेण गरिमा किं नारद ! क्षीयते ।
आस्ते कौतुकमात्रमेव कलहक्रोडासु ते चापलं
 भीरुः शर इति स्थिर्ति कथमहोजानाति विप्रो भवान्म् ॥ २६ ॥

 नारदः-( स्वगतं तहर्यम् ) दिष्टवा असावप्पस्मत्पक्ष एव तावत्संवृत्तः । क्त्रुध्यतु क्रुध्यतु । सुतरां प्रियं प्रियं मे । (प्रकाशं सप्रश्रयम् )

धुरीणो वीराणां रजनिचर ! कोऽन्योऽस्ति भवतः
 प्रधानं शस्त्राणां तव परमसिः क्रोडति करं ।
त्वमभ्यर्थ्यो पोद्धुं किमिव दिविपत्कार्यपरया-
 न्विधिः केनादिष्टो घटयति मुहुर्विप्टपमिदम् ॥ २७ ॥

 नन्दी-(सस्पृहम्) अपि सुराचार्प ! सुष्टु मामेवंविधदानवविशेपशुश्रूपा मुरवरीकरोति । तथाहि-