पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
वत्सराजप्रणीवरूपफसङ्ग्रहे


 महेशः-(सखेदम् ) अहहं पुरुहूत ! किमिदं व्याहृतम् ! । स्वमेऽपि दिविपत्कार्येपु न स्यादुदासोन ईशानः ।

शूलं शिरःशूलकरं न कस्य
 विपाककृत्कस्य न वा पिनाकम् ।
ममेन्द्रसन्देशंवदस्य
 कं वा न कुर्यात्परशुः परासुम् ॥ २० ॥

 यमः-( ससरम्भम्) आः ! किं मृतममरैर्येद्दैत्यसमरसम्मर्द्दकेलिर्भगवन्तमुग्रं व्यग्रीकरिप्यति ? । अयि देवदेव ! त्वद्वरप्रदानवलमाशङ्कमानास्तत्र वयं क्लीवा: संवृत्ताः स्मः । तदिदानीम्----

भोदन्तां करपङ्कजेपु गिरिश ! स्वस्थानि शस्त्राणि ते
 सङ्गामश्रमकातरो नहि नहि प्रेष्योऽस्ति ते कश्चन ।
स्वैरं मे समराङ्गणे विहरतां दण्डोऽयमत्युत्कट-
 स्रुट्यत्कीकसवावदूकदनुजप्रत्यङ्गभङ्गोद्यमैः ॥ २१ ॥

 हुताशः-(सक्रोधमाकाशे लक्ष्यं बभुदा )

अयि ज्वालाः सर्वाः प्रलयसमयाटोपविष्पमाः
 प्रगल्भध्वं यूर्य मयि झगिति सङ्गामरसिके ।
मया प्रुष्टे तस्मिन्प्रथममसुरानीकविपिने
 सुराणामन्येपां `भवतु कुपितं भस्मनि हुतम् ॥ २२ ॥

 नारदः-(सहर्पे विहस्य ) अयि घायो ! पश्य पश्य निजमित्रस्य शौर्योत्साहम् ।

 वायुः-सखे नारद !

तिर्मूलमुन्मूलयिताहमेव
 प्रभञ्जनः प्रागसुरदुमौघान् ।
दहत्यथैतान्मृतमारकार-
 स्तनूनपात्तापयनां रविवी ॥ २३ ॥

 नारदः-( सहर्षम् ) दिष्टया वर्द्धतां वर्द्धतां धमैः । एवमुद्धतक्त्तोघेपु देवेपु दानवानामम्भसि मग्रानामपि क्क जीवितम् ।

 वरुणः ----- ( समवै प्तप्रक्ष्रयम् )