पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
वत्सराजप्रणीवरूपकसङ्ग्रहे


 पारि० ----- भाव ! को विलम्वः शंसत्युपरागाणां त्रिपुरवलगर्विते दैत्यतथाहि ----

दैत्यास्तै कैटभीयाः क्रथनमभिलपन्त्यब्धिमध्येऽपि गौरे --
 र्वारंवारं हिनस्ति घुमणिशशघुरौ वाहुहीनः स राहुः ।
रुग्णे गीर्वाणवर्गे त्रिपुरपरिभवैः सोऽपि पातालसूला-
 ज्जाने कैरप्यहोभिर्वलिरिह वलवानेष्यति ध्वस्तवन्धः ॥ ६ ॥

( नेपय्ये सोपहासम् )

 युज्यते युज्यते तवैतत् । चारणा हि दुरुदाहरणदोहदैर्विरोघविपवर्ल्ली वर्द्धयन्तो दुर्वलान्वालिष्टैर्घातयन्ति ।

 पारि०---( प्तभयम् ) भाव ! कोऽयमकारणं कुप्पति ? ।

 सूत्र०--(स्वरप्रत्यभिज्ञाममिनयन् ) एप विरञ्चिनन्दनो महामुनिर्नारदः ।

 पारि०--( प्तोपहाप्तम्) अहो ! मुनेरुपशमशीलता ।

 सूत्र०--(विहत्य) स्वभाव एवायमस्य । किन्न जानाति भवान् ? । तधाहि-

न वीणा प्रीणाति श्रुतिपुटसुखग्रामघटना  स्वराभोगः साम्नामपि च न तथा पुष्यति सुस्वम् । मिथःक्रूरक्रोघग्रधितपरुपालापवहलः  कलिः प्रहृरदाय प्रभवति यथा नारदमुनेः ॥ ७ ॥

 तदुयं कलद्दावलोकनकुतृहली स्वयं च क्रोघनो दूरत एव नमस्यः ॥ एह्यावां निजनियोगमनन्तरकरणीयं सम्पादयावः ।

(इति निष्कान्तौ )

प्रस्तावना


(ततः प्रविशति नारदः )

 नारदः--(समंरम्मं समन्तादवलोक्य ) कथं न कोऽप्यत्र ? । अहो धाष्टर्यं मिथ्योक्त्तिवाचाटस्य नटस्प ! । तथाहि-

त्रिशूललीलायितमन्घकारे--
 ध्ययत्सु चक्रान्क्रमणं मुरारेः ।