पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

महामात्यवत्सराजविरचितरूपकसङ्ग्रहे

त्रिपुरदाहो डिमः



परिकरितमिन्दुमौलेर्जयति शिरः स्वर्गवाहिनीसलिलैः ।
यस्मिन्नुप्तं सद्यः कुसुमं कल्पंर्दुमीभचति ॥ १ ॥
पिङ्गैः कुवैन्कुजमयमिव व्योम तुङ्गैः स्फुलिङ्गै-
 र्विभ्रध्हूमान्सुरपतिभियोङ्डीयमानानिवाद्रीन् ।
मन्दाकिन्याः क्कथनमुखरं नर्त्तयन्वारिपूरं
 वाणस्याग्निः स जपति पुरलोपकारः पुरारेः ॥ २ ॥
धूमैर्ध्यामलयन्मुखानि नयनान्याप्लावयन्नश्रुभिः
 सन्तापार्तिपराभर्व पृथुशिखाचक्रेण विस्तारयन् ।
हर्पोत्कर्पसमागमेऽपि दिविपद्वर्गस्प शोकोचित-
 व्यापारस्त्रिपुरं दहन्विजयते भर्मस्य बाणानलः ॥ ३ ॥

( नान्द्यन्ते )

 सूत्र०-( समन्तादवलोक्य)[१]

 पारिपार्श्वकः----"""""""""""""द्यते भवान ।

 सूत्र०-मार्प ! किं मामुपहससि । स एव देवोऽत्रापराध्यति।तथाहि-----

अनारता दानपरम्पराभि-
 र्निवेदमायाति कदाचिदुर्वी ।
विभर्ति तत्पूर्चमिव प्रहर्पं
 मुहुःप्रदानैः परमर्द्दिराजः ॥ ४ ॥

 पारि०-लभतां लभताम् । नाहमोष्टर्याकालुष्यपात्रम् । किन्तु वैभवोच्चितं यन्न दानमारभते भघांस्तदहमुपतप्पे । तथाहि----

पुष्टापि रक्षितापि प्रपत्नतो दानविरहिता लक्ष्मीः ।
गौरिय वन्ध्या भूता भवति परं कष्टदा गृहिणः ॥ ५ ॥

 सूत्र०-( तगर्वम् ) मार्प ! प्रतीक्षस्व सृर्पचन्द्रोपरागादिपर्व । भूर्ख ! पश्यसि मे महादानानि ।


  1. One palmleaf after this is Wanting in the ms.