पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
रुक्मिणीहरण ईहा


साङ्कर्पर्ण मा ग्लपयस्व गात्रं
 विपक्षवाणैौस्त्वरयास्मदश्वान् ।
कृष्णस्य सांसिद्धिककृष्णकान्ते-
 र्मा दुर्यशःकाप्ण्यैमुदेतु घृण्यम् ॥ ९ ॥

 दारुकः-(सभयं सप्रश्रयम्) एप मुञ्चामि रथरश्मीनं ' पश्पतु देवः साम्प्रतम्----

अभयेति समरभूमिः प्रत्यासत्तिं श्क्षणेन देवस्य ।
सम्मुखमुपसर्पन्त्या वद्धस्पर्द्धेव जयलक्ष्म्याः ॥ १० ॥

 रुक्मिणीः-( सविषादमपवार्य ) भअवदि ! दिट्टा मए अणुग्गहसिद्धीए तुह मंतसत्तो | ता संपइ विग्रहसिद्धीए दंसेसु ' उचिदं खु मह बंधुवग्गावसाणकारणेण मरणेण णिग्गाहणं[१]


 सुवृद्धिः-वत्से रुक्मिणि ! समाश्वसिहि समाश्वसिहि ' न मे अत्र कापि मन्त्रशक्तिः ।

तवैव रूपसौभाग्यसम्पदेपा विजृम्भते ।
मा विपीदानया भावि सर्वं निर्वहणं शुभम् ॥ ११ ॥

 दारुकः-देव ! प्राप्तो रथस्तव प्रत्यर्रथान्थिन् । स॒ज्जय शर्ङ्गम् !

 कृष्णः-( सारहूं गृह्णन् रुक्मिणीमवलोक्य ) प्रिये ! किमाकुलासि ? । भविप्पसि वन्धुमतीो कल्याणपरम्परापात्रम्पुं एप शमयाम्यनिप्टम् ।

(रुक्मणी समाक्ष्वस्य सव्रीडमधोमुखी तिष्ठति )

 कृष्णः-(परोऽवलोक्म) कथमयं शिशुपालो बलदेवस्यन्दनमनुधावति? । (साक्षेपम्) आः तिघ्ठ तिष्ठ ।

मा मूढ ! झम्पां कुरु घाडवाग्नौ
 चेदीन्द्र ! मा रोपय रौहिणेयम् ।
अस्मिन्मनागप्यधिरूढरोपे
 कालस्य पुर्यां परमस्ति वासः ॥ १२ ॥


  1. भगवति ! दृष्टा मया अनुप्रहुसिद्धया तव मन्त्रशक्तिः । तत्सम्प्रति विप्रद्दसिद्धपा दर्शयतु ! उचितं खळु मम घन्धुवर्गावसानकारणेन मरणेण निप्रद्दणम्।