पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
रुक्मिणीहरण ईहामृगः ।


द्धक्रोधाः कृष्ण्गमनुधाविताः । तदलं विलम्वेन । एहीमां कृष्णामुगतामाशामुपसर्पामः । ( इति तथा कुर्वन्ति )

 वलदेवः-(पुरोवश्रृंग्य सहर्पम् ) सात्यके ! फलितस्तव तर्कः । दृष्टास्ते दुष्टाः ।

 सात्यकिः-(ससंरम्मम्) ये बलदेवेन दृष्टाः कालेन ते दृष्टाः ।

 वलदेवः-(सानुताग्म् ) अहह! प्रत्यासन्ना एव किन्तु पराङ्भुग्वाः । कथभिमान्स्सपत्राकरोमि !

 सात्यकिः-तिष्ठ ! तिष्ट ! अहमिमान्संमुखीकरोमि । ( साक्षपमुच्चै)

रे रे रुम्क्मित्रथमयपदैर्लङ्घयते किं कृतान्तः
 केनाख्यातं तव रणपरित्यागतो दीर्धमायुः ।
तं सद्वीरं स्मरस्सि न यदि क्लीववंशं स्वकीयं
 क्षघ्राराध्यं करतलगतं वीक्षसे किं न खङ्गम् ॥ ३ ॥

 वलभद्रः-(सरोपाक्षेपम्) रे रे शिशुपाल वालिश ?! पलायनपरः किमिति भयव्याकुलो विमलक्षत्रकुलाचारमतिक्रामसि ? । पश्य रे पश्य----

शौर्पे द्दढपदस्तिष्ठ धिक्कातरत्वं
 जित्वा शत्रून्भज भवसुखं भिन्धि वा भानुविम्वम् ।
तिष्ठन्नग्रे प्रणमितशिराः पापच्वापस्त्वदीयः
 पाणिं रुन्धन्भुवमिति महावंशजो याचति त्वाम् ॥ ४ ॥

 अपि च--

रे रुक्मियान्धवनृपाः परम: क्रमो वः
 सम्यन्धिनो वपममी भवतोऽभ्युपेताः ।
अस्माभिरैक्यमधिगम्य रणोत्सवेऽस्मि-
 न्नासृत्र्यतां विशादबाहुमदोपयोगः ॥ ५ ॥

 सात्यकिः-(पुरोऽवलोक्य सहर्पोल्लाप्तसम् ) घलदेव ! दिष्टया वर्धसे । त्वद्धचनपाशाकृप्टौ व्यावृत्तौ रुक्मिशिशुपालौ ।

( तत' प्रविशतो रुक्मिशिशुपालौ) )

 शिशुपालः-(सगर्दोपहासम्) अयि यलदेय ! किसुच्यते भवतः सौभ्रात्रं, यत्कृप्णाय घावितमपमृत्युमाहूयात्मनि पातपसि ।