पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्थोऽङ्कः ।


( ततः प्रविशति रथारूढ. सात्यकि' सारथिश्च )

 सात्यकिः ( सहर्पाक्ष्चर्यम् ) अहह ! रुकिमन्यास्तदानीमवस्धासङ्करः तथाहि सा -

सरभसनमनाः कृष्णं लब्ध्वा चिरादभिकाङ्क्षितं
 प्रसभहरणव्यापारेण प्रसृत्वरसाध्वसा ।
ककुभि ककुभि भ्राम्यन्नेत्रा सुवुद्धिसुवत्सला ---
 व्यतिकरनिरातङ्का भूयः सुरवं रथमभ्यगात् ॥ १ ॥

 मयाऽपि साधु कृतं, यत्कृप्णदेवः समरसंमर्दवद्धग्रहः सप्रणाममभ्यर्थ्य पुरतः प्रस्थापितः । कुसुमसुकुमारमना हि रुक्मिणी वन्धुवर्गकदनकष्टसाक्षिणी न जाने कथं भवेत् । अत्र च-

कन्यान्तःपुरचारिणो नृपजनास्ते खर्वकुव्जादयो
 विप्रास्ते च पुलोमजार्चनविधौ सोल्लासमभ्यागताः ।
मिथ्यासृन्त्रितविक्रमाः परिहताः स्मेरेण दूरं मया
 स्तोकस्तोकभटप्रमाथविधिना तृप्तः कृपाणो न मे ॥ २॥

 तदहमिदानीं रुक्मिशिशुपालप्रमुम्वसरोपधाविताऽरिवर्गविनिवारणव्यग्रात्वलदेवादीनुपसर्पामि । सारथे ! त्वरय त्वरय रधम् ।

 सारथिः-( तथा कुर्वन्पुरोऽवलोक्य ) आयुप्मन् युयुधान ! कथमयं यलदेवः सवलो व्यावृत्त इतोऽभिमुख एव दृश्यते ।

 सात्यकिः-(विभाव्य साशङ्कम् ) आः ! किमेतत् । किमयं रुक्मिशिशुपालादोन्व्यापाद्य पुरोन्माथाय धावितस्तदुपसृत्य निवारयामि ।

(तत. प्रविशति बलदेव )

 सात्यकिः-(सप्रणामम् ) अयि वीराधिराज राम ! किमेतदारभ्यते ? । व्यापादितेपु शिशुपालादिपु अलमिदानीमनपराधिनो भीप्मकस्य पुरप्रमाथेन ।

 वलभद्रः-सात्यके ! केन ते व्यापादिताः कस्य लोचनगोचरतां गनाः? ।

 सात्यकिः-( प्तवितर्कम्) वलदेव! न ते वीराभिमानिनः पलायन्ते । नूनं