पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
घत्सराजप्रणीतरूपञ्कसङ्घहे


 रुक्मिणी-भअवदि !वेवदि मह हिअअं, ता ण इध चिट्ठिस्सं[१]। (इति वेपूमाना अपसरतेि )

 सुबुद्धिः-( सवात्सल्यम्) वत्से रुक्मिणी! किमेवमुद्विग्रावेपसे ?। कुतो भयं मधुकैटभारिवल्लभायाः ? ।

 रुक्मिणी-( सास्रम् ) अपि भउनवदि ! सुट्टु भोदम्मि । ण जाणे किं किं इध भविस्सदि । कह मह हआसाए णिव्वहणं भविस्सदि[२] !

 सुबुद्धिः-( रुक्मिण्याश्चिबुकमुन्नमय्य ) वत्से ! समाश्वसिहि समाश्वसिहि । निर्वहणोन्मुखस्तव मनोरथः । किमहं दाम्भिका, किमस्सत्या ? । शीघ्रा मन्त्रसिद्धिः । किं त्वयि मन्दानुरागो मुकुन्दो मन्दशत्तिर्वा ? । एतावत्यपि कष्टसङ्कटे दुर्विनोतेन भ्रात्रा रुक्मिणा पातितासि ।

 शिशुपालः-( स्वगत सोत्कण्ठ सानुतापं समन्ततोऽवलोक्य ) अहह वृथाघ वभूयास्माकं नगरविहारकुतूहलेन । तथाहि-

इह नगरमृगाक्ष्यो वीक्षिता एव वह्नयः
 क्कचिदपि न स दृप्टो रुक्मिणोवक्रचन्द्रः ।
धवलभवनमालामिन्दुशून्यामिव द्यां
 परिहरति चकोरस्येव चक्षुर्ममार्त्तम् ॥ १५ ॥

 अहह ! समरोपमर्दमर्दितानेकरिपुप्रवीरं मामपि किङ्करीकरोति कुसुमा युधः । अथवा-

सौन्दर्यसरैव न रुक्मिणी सा
 शौर्येऽपि तस्याः परमः प्रकर्पः ।
वलेन यस्याः कुसुमायुधो मां
 चेदीन्द्रमुन्मथ्य वशीकरोति ॥ १६ ॥

(नेपथ्ये )

 भवति सुयुद्धिके ! आदिष्टोऽस्मि देव्या यथा किल भवता भगवतीं सुबुर्द्धि विज्ञप्प वेिवाहपूर्वकालाचारप्राप्तेन्द्राणीपूजार्थं वत्सा रुक्मिणी त्वरितं देवायतनं प्रापयितव्या । तदत्रभगवती रुक्मिणीमादाय समेतु ।


  1. भग्वति ! वेपते मे हृदय, तन्नान्प्र स्थास्यामि ।
  2. अयि भगवति ! सुष्ठु भीतरिम ! न जाने र्नितं किमन भविष्यति । फथं मम हताशाया निर्वहण भविप्यति ।