पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
वत्सराजप्रणीतरूपफसङ्गहे


  रुक्मिणी-( सन्रीइस्मिमतम् ) मअरंदिआहत्थादो चित्तवडं णिवडिदं गहिऊण ( सगद्गदम्) केणवि उद्धमुर्ह पुलोइदं[१]

 सुबुद्धिः-( सस्मितं गवाक्षे विक्ष्य अपसृत्य साशङ्कम्) सम्ग्रति सर्वासामनवसरः संवृत्तः । आयातो महाराजभीप्मकः कृप्पगपुरतः ।

( तत प्रविशति रथारूढो भीप्मकः )

 भीष्मकः-( कृप्णं निरूप्य स्वगतं सानुतापम्)

इदं रूपमिदं शौर्यमिदं शीलमिदं वयः ।
रुक्मीो कृप्णमनुक्रामत्रुक्मिणीं हतवान्हठात् ॥ १० ॥

(नेपथ्ये सोपद्दासम्)

वालः कुमारोऽपमहो मरालीं पारावतायार्पयति प्रसह्य ।
एपा पुनर्मन्मथमन्थराङ्गी मरालमेवाक्ष्रयते जवेन ॥ ११ ॥

 भीष्मकः-( स्वगतम् ) अये ! केनापि कुमारक्रोडामुपहसता सदुपश्रुतिरियं व्याहृता सम्वोधयति माम् । क पुनरेतदथैस्य सम्भवः । अथवा दुर्विज्ञेया दैवगतिः ।

(नेपय्ये )

 अयि वन्दिनः ! पठत पठत राज्ञां कृते मङ्गलाशिपः ।

 वन्दी-( सगर्वहर्षम् )

विभ्रद्दोस्तम्भदैध्र्य द्वियदवनिभुजां खर्वयन्गर्वमुद्रां
 हस्तन्यस्तोग्रशाङ्गैश्चरणकमलयोः क्षिप्तदृप्तप्रवोरः ।
उन्मीलच्चकधारः सनतविघटितामर्त्यकान्ताश्चधारो
 राजा वां पातु युष्प्मान्दलदलितमहादैत्यघृन्दो मुकुन्दः ॥ १२ ॥

 अपि च-

जयति घटितस्तैर्द्दम्भोलेर्हरिः परमाणुभि-
 र्विनयविमुखक्षोणीनाथप्रमाथविधित्सया ।
निविडनिधिडं लाघण्यौधैर्भृतो विधिनाऽथवा
 सजलजलदश्यामः श्यामामनोहरणाक्षमः ॥ १३ ॥

 सुबुद्धिः-(श्रुरवास्वगतम्)अलं मनःशब्देन । श्यामाहरणक्षम एव भवतु ।


  1. मफरन्दिकाहस्ताश्चिनपटं निपतितं गृहीत्वा केनापि ऊर्घ्वमुखं प्रलोकितम् ।