पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
रुक्मिणीहरण ईहामृगः ।


 कृष्णः-( गृहीत्वा विमाव्य) कथं रुक्मिणीरूपकसनाथं मदीयरूपकालेख्यमिदम् । प्रियंवद । पश्ट्रय पश्य ।

 प्रियं०--( चित्रपटं नैिरूप्य ) देव! तुह आलेक्खसमीवे रुप्पिणी एसा आलिहिदा ।

किं विहरसि हरिहत्थे मह करकमलस्स अवसरो एत्थ ।
इअ तुअ पार्णि पत्ता एसा कनलं वधाडेह[१] ॥ ७ ॥

 (सौधमालोक्य प्रयाभिज्ञाय सहर्पेल्लसम् ) कन्हएव ! रुप्पिणीए एदं सोहं । णूणमिणं रुप्पिर्णोहत्थादो पव्भट्ठं ।

 कृष्णः-( सोत्कष्ठमूब्बै सौधाग्रप्रहितर्लोचनो रुक्मिणीं गवाक्षलम्विनमुखी विलोक्य प्रत्यभिज्ञाय सहर्पोत्कष्टम्) नूनं स्केिमणीयं, संवदत्यालेख्यम् | ( निर्दर्ण्य )

उपरचितकलङ्कं कुन्तलैर्लम्वमानैः
 कनकरुचिकपोलं कौङ्कुमीभिः प्रभाभिः ।
उदयगिरिदरीनः प्रोल्लसद्विम्वमिन्दो--
 रनुहरति सुदत्याः पीनलावण्यमास्यम् ॥ ८ ॥

(रुक्मिणी सनीडमास्यमाकुञ्चयति )

 कृष्णः---- ( प्तानुतापं दीर्वमुष्णं च निःक्ष्वस्य )

उपोपितः शारदचन्द्रघिम्बे
 चक्षुक्ष्चकोरः प्रजिघाय तूर्णम् ।
कप्टं विधिर्निष्करुणास्वभावः
 पिधानमुत्पाटयते घनेन ॥ ९ ॥

 रुक्मिणी-{ स्वगतं सानुतापम् ) हअलज्जे अम्ह गुरुअणादो अहिअं तुमं णिक्करुणा, जं तए दंसणमेत्तम्मि पिञ्अस्स सुहअस्स विग्घि[२]दं ।

 सुबुद्धिः-वत्से स्क्मिणि ! किं पुनरपसृतासि ।


  1. देव ! तवालेरत्र्यसमीपे रुकिमणी एपा आलिरिता ।
    किं विद्दरसि हरिहस्ते मम करफमलस्य अमवसरः अप्र ।
    इति तप पार्णि प्राप्ता एपा कमलमिव निस्सार यति ॥
    कृय्णदेव ! रुक्मिण्या एतन् सौधम् । नूनमेतद् रुक्मिणीहस्तान् प्रभ्रष्टम् ।
  2. हतलज्जे अस्माकं गुरुजनादधिकं त्वं निष्करुणा, यत्त्वया दर्शनमाने प्रियस्य मुमगस्य विप्नितम् ।