पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
वत्सराजप्रणीतरूपकसङ्घद्दे



पिअसहि ! कस्स सरीरं रेहइ घोलन्तचामरं एअं ।
कंद्दोदृकाणणं पिव मरालमालाहिं संवलिञ्अं[१] ॥ ६ ॥

 सुव०-( निरूप्य ) पेच्छघ पेच्छघ । एसो सो गोवीसहस्समणमोहणो महुमहणो रहारूढो समेदि[२]

 रुक्मिणी-(सौत्मुक्यमालोक्य ) अयि लोअणा!जस्स सुहुगस्स गुण॒गणामअं घोट्टन्तेसु संवणेसु ईसालुआणम्ब तुम्हाणं दंसणतन्हा पवट्टिदा तं अविअन्हं इदणिं यहिच्छं पेच्छह । मुहुत्तमेत्तम्मि गेन्हद दाव जम्मफलं । को जाणदि कीस फरिस्सदि अग्गदो भयवं पआवई[३]

( ततः प्रविशति सौधतले रथारूदः कृष्णः प्रियंवदक्ष्च )

 मकर० ---- ( सौत्सुक्यम् ) दिट्टिआ गवक्खंतरपलम्बिदवल्लुअपुव्वफाआ पेच्छामि । ( सप्रत्यभिज्ञम् ) एसो सो पिअंवदो जो तइआ इत्थ आगदुआकअकज्जो गदो[४]

 सुव०-(रुविमर्णी विभान्य स्वगतम्)ण हु ण हु पहुष्पइ इघ संकंदृम्मि गववम्यन्तरे कन्हालोअणतन्हा । ता एयं दाव । ( प्रकाशम् ) अइ मअरंदिए ! इअरगवक्ग्वन्तरे पेच्छ तुमं । पेच्छदु इध वच्छा जहिच्र्छ रुप्पिणी[५]

 मकर०-एवं भोदु[६] । (मकरन्दिफाया गपाक्षादपक्रामन्दयाः करतलाञ्चित्रपटः पतति ।

 प्रिय०-कन्हएव!गेन्ह एदं तुह फरकमले कमलसणाहेकिंपि णियडिदं[७]


  1. प्रियसखि! फस्य शरीरं राजति घूएणमानचामरमेतन् ।
    उत्पलकाननमिव मगलमालाभिःसंवलितम् ॥
  2. प्रेक्षष्पं प्रेक्षष्वं । एप स गोपीमहस्रमनोमोद्दनः मधुमपनो रयारूढः समेति ।
  3. अयि लोचने यम्य मुभगस्य गुणगणामृतं पियन्मु श्रयणेपु ईर्प्यालूनामिय युप्माकं दशैनगृण्णा प्रनर्तिता, सदविनृष्णमिदानी यधेच्छं प्रेदोयाम् । मुहूर्नमात्रे ' गृहीतं तावम्वन्मफलम् । को जानीते किं करिष्पति अप्रतो भगवान् प्रजापतिः ।
  4. दित्पा गाक्षान्तरप्रलम्बिनबहुपूर्वफाया प्रेक्षे । एप स प्रियंवदो यः तदानीमयागत्य अपृनकायों गतः ।
  5. न खढु न खढु प्रभवति अप्र संतृट्टे गवाक्षान्तरे रुकिमणीकृष्णालोकनतृष्णा । तदेवं तावन् । अपि मकरभ्दिके ! इतरगवाशान्तरे प्रेक्षस्व त्वम् । प्रेशतामत्र यन्सा ययेरुछं रुकिमणी ।
  6. एषं भदतु ।
  7. कृप्न्देव ! गृद्वाणैतत् तय करकमले कमलमनाथे किमपि नितेितम् ।