पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 [ प्रथमः परत्वेन बिम्बप्रतिबिम्बकल्पनाया अत्रासंभवात् । संभवे वा अविद्योपाधिकजीवस्याहंकारत्वोक्तिः स्थूलारुन्धतीन्यायेन । अत सव्याख्यायामद्वैतसिद्धौ नामपरोक्षैकरसशुद्धचिति लक्षणातात्पर्य ग्राहकत्वमात्मादेशवाक्यस्योच्यते, तद्विविक्तशुद्धे लक्ष- बोध्यम् || चिद्रूपजीवोक्तावप्युक्तरीत्या तथाप्यहंकाररूपशक्यार्थसार्वात्म्यानुपपत्तिधीपूर्वकं णया तात्पर्यग्राहकत्वेनोक्तभेदपर्यवसानमक्षतमिति नन्वहंकारशब्देनाविद्याप्रतिबिम्बित प्रसक्तभेदवारणम् पश्चादात्मादेशवाक्येन शुद्धमादाय द्रष्टभेदोक्तिश्च , - संभवतीत्यत आह – संभव इति । स्थूलारुन्धतीति । यथा अरु· न्घतीनिकटस्था स्थूला ताराऽरुन्धतीयमित्युक्ता प्रदर्श्यते ; सूक्ष्मत्वेनारु- न्धत्याः प्रथमतो दर्शनासंभवात्, पश्चान्नेयमरुन्घती किंतु तन्निकटस्था सूक्ष्मतारेत्युक्ता अरुन्धतीप्रदर्शनात्पूर्व वाक्यस्यारुन्धतीज्ञाने तात्पर्यनिश्च- यात्प्रदर्शिततारयोर्भेदपर्यवसावम् तथाहंकारशब्द नाविद्या प्रतिबिम्बमहं- काराश्रयचैतन्यमुच्यताम् । अपरोक्षचैतन्यस्याहंकारशब्देनैव लोके व्यव- हारादविद्याप्रतिबिम्बादिशब्दानामलौकिकत्वात्तेन शब्देन निर्देष्टुमशक्य- त्वात्, पश्चादात्मादेशवाक्येन तस्योक्तरीत्या शुद्धसार्वात्म्यतात्पर्यानिश्चय' इत्यहंकारशब्दलक्षिताविद्याप्रतिबिम्बस्य शुद्धात्मभेदे वाक्यपर्यवसान- मप्युच्यताम्, तथापि नास्माकं क्षतिरिति भावः । न चैवमहंकारशब्द- वाच्यतैवाविद्याप्रतिबिम्बे स्यादिति – वाच्यम्; । तथासति सुषुप्तौ विशेषगुणराहित्येनाहंकारपदवाच्यभानानुपपत्तितादवस्थ्यात् । नच- श्रुतिः पार्थक्ये प्रमाणमिति प्रतिज्ञाहानिरिति – वाच्यम्; अहंकारपद- वाच्यस्य श्रुतावनुक्तत्वेऽप्यहंकारशब्देनोक्तस्य निरुपाधिकात्मपार्थक्ये श्रुतिः प्रमाणमिति प्रतिज्ञातार्थस्य हानाभावादिति ध्येयम् || अत एव – ' स एवाघम्ता' दित्यादिवाक्यस्य भूमात्मैकत्वपरत्वा- 1 तात्पर्ये निश्चय - ग. , ,