पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६.१२ [ ४. उत्तरस्थाने- पालकाप्यमुनिविरचितो - तस्मानैतेषु कालेषु बस्तिर्वै मणयेद्विषक || नातितीक्ष्णो न च मृदुर्नात्युष्णो नातिशीतलः ॥ २७५ ॥ मात्राधिको वाहीनों वा निरूहो न विधीयते || सत्त्वसाम्यं च यो व्याधिं देशं कालं पथाबसम् ।। ७६ ।। समीक्ष्य पीढयेद्वस्ति यथोक्तं कुशलो भिषक् । तत्र नेत्रस्य दोषेण बस्तिदोषेण वा पुनः ॥ ७७ ॥ भिषग्दोषेण योत्सर्गे पुनदर्शनं विधीयते || पुरीषे चानिले वाऽपि प्रवृद्धे ग्रथितेऽपि वा || ७८ || तीक्ष्णाः संशोधनीपाश्च प्रशस्यन्तेऽस्य बस्तयः || गुदे क्षेतेषु नागस्य पैत्तिको विधिरिष्यते ॥ ७९ ॥ निदानें पित्तलिङ्गानां दर्शने पैत्तिको विधिः ॥ वातिको वातलिङ्गेश्लेष्मिकः श्लैष्मिकेषु च ॥ २८० ॥ संनिपातेषु बोद्धव्यं यथास्वं दोषलक्षणम् ॥ संशक्ते तु यथा कुर्याइथोक्तं पूर्ववन्यया || ८१ || अपाने वक्ष्यते कापं तस्य वै पैत्तिको विधिः ॥ नेत्राभ्यां मुखतो वाऽपि बस्तिः स्नेहस्य दर्शनम् ॥ ८२ || उत्क्षिप्य रोपपेद्देशं पत्र स्पादुन्मुखो गजः || रज्ज्वाऽतिपीडया वास्प ग्रीवायोमीषत्तन्द्रितः ॥ ८३ ॥ अधः प्रपीडितो बस्तिरुरोमार्गानुगो भवेत् ॥ ततः स शोधनीयः स्यात्परिषेकश्च शीतलः ॥ ८४ ॥ भ्रष्टलिण्डप्रमादश्च बस्तादूर्ध्वगते सवि || त्रिभिर्वातादिभिर्दोषैः पुरीषेणाथ वा पुनः || २८५ || अनागच्छति संरुद्धे तीक्ष्णः संशोधनः स्मृतः || यबसेन तु संसृष्टे भक्तग्रासं निवर्तते ॥ ८६ ।। दूरं प्रवेशितो बस्तो यश्च नायाति दारणः ॥ फलविश्वकयोश्चापि निष्कायो बस्तिरिष्यते ॥ ८७ ॥ कोलकुलत्थानां निष्कायस्तिस्वकस्य च || श्यामालितः सुरपा यो विधीयते ॥ ८८ ॥ | १ क. सतेऽस्य । २ क. 'बामाइतादितिः ॥ ८३० ॥