पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ मस्तिदानाध्यायः ] • इस्त्यायुर्वेद: बहु भुक्तवते बस्तियंत्रेव परिवर्तते ।। दूरं बस्तेः प्रविष्टस्य स्नेहमात्रासमेन तु ।। २६० ।। समा विद्या न सा जातु पुनः प्रतिनिवर्तते || निदानेषु पथा प्रोक्तं दोषाणां व्यञ्जनं मया ॥ ६१ ॥ तेन सेनान्वितो बस्तिर्पथास्वं स्यात्सलक्षणः || संसृष्टेन पुरीषेण बस्तो कुर्विद्यते || ६२ || निश्वासस्प य पूतित्वमाध्मानः शूलमेव च || पक्काशयगुरुत्वं च गात्रसादश्च जायते ॥ ६३ || बस्तावेतत्पुरीषेण ग्रथिते भवति क्षणम् ।। अमेन चैव संसृष्टे छर्दिर्मूर्छाऽङ्गगौरवम् ॥ ६४ ॥ आमाशय विश्वद्धिश्च हिक्का श्वासस्तथैव च || शूलं मानाविनन्दित्वं वायोरङ्गप्रवर्तनम् ॥ २६५ ॥ मुखमंस्ता(स्सा) व इत्येवं लिङ्गमन्नेन संहते || अत्युन्नतशरीरस्प पीडितोऽत बहुद्रवः || ६६ ।। अल्पाहारस्य भिषजा कार्य पूर्वं विशोधिते || भूपश्चोच्छासवेगेन संपृक्तो बस्तिरुद्रतः || ६७ ।। सज्जमानोऽथवा नेत्रे मुखं वा प्रतिपद्यते ॥ 'अम्युनतशरीरस्य बस्तिर्वातसमीरितः ॥ ६८ ॥ बस्तिमेव प्रपद्येत ततः स्नेहः मवर्तते || अल्पतैल विधानेन हृदयोपद्रवो भवेत् ॥ ६९ || अल्पत्वान्मार्दवाश्चैव न दोषहरणं भवेत् ॥ दोषः संमूर्च्छितो वाऽपि कोष्ठ एव विलीयते ॥ २७० ॥ अल्पो वा हृदये दोषान्दीनमात्रैस्तु बस्तिभिः || दाहं तृष्णां च मूछां च तीक्ष्णो बस्तिरुदीरयेत् ॥ ७१ ॥ कुर्याद्वाऽप्पतियोगेन जीवादानं न संशयः || अजीर्णे बस्तिदानेन, गुदे दोषः प्रवर्तते ॥ ७१ ॥ छार्मूर्छा च शूलं च यात्रसादव जायते ॥ | उच्वासस्पाविश्वद्धिश्च जृम्भणं परिवर्तनम् ॥ ७३ ॥ प्रवारणं परिवावो निस्तम्भो रोमहर्षणम् ॥. अनुमानि भवन्त्येवमजी पः प्रपच्छति ॥ ७४ ॥ .