पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेद मणिदध्याच विधिवत्समं त्रिवृतया सह || तैलं विपकमित्पेष बस्तिर्दूरं प्रवेशितः ||८९ || तस्मिन्दत्तो निकहस्तु बस्तिस्तेन प्रवर्तते । पुनरेवानुवास्याथ यथोक्तेन क्रमेण तु || २५० ॥ त्रिफलारम्पकं स्नेहः शालिमूलं तथैव च || चिरबिल्वश्च विज्ञेयः श्यामामूलं च सर्वतः ॥ ११ ॥ हृदयोपद्रवे दद्यात्संशोधनमिदं भिषक् || ( ऋततो बस्तिविधानं तु कार्यमाहुस्ततः परम् ॥ ९२ ॥ विसृष्टलवणस्तीक्ष्णः किंचिदुष्णतरस्ततः || चतुर्थोऽशः प्रदातव्यस्तृतीयो वाऽर्धमेव च || ९३ || जीवादानेऽतियोगे च मदेया रक्तबस्तयः || पिच्छिलाञ्चापि देयाः स्युरेवमेवातिसारिणे ॥ ९४ ।। भक्ते ग्रासावरोधे च च्छद्गारे तथैव च || शूलेन वातिको बस्तिराठमाने व विधीयते ॥ २९५ ॥ बस्तेश्च प्रणिधानं स्यात्ततस्तु परिकीर्त्यते || पिच्छिला स्नेहबस्तिश्च पैत्तिकश्च विधीयते ॥ ९६ ॥ शिरसः पूरणे देपाः शोधनीपाश्च बस्तयः || मूर्छायामुपचारस्तु शीत एव न संशयः ॥ १७ ॥ वाजीकरणसंयुक्ताः शीता धातुक्षये हिताः || कृशस्य बृहणीयाश्च स्थूलस्प तु विशोधनाः ॥ ९८ ॥. मृत्पनीकेन कर्तव्यं तस्ये बस्तेश्चिकित्सितम् || सर्वत्रैवं विजानीयादित्युद्देशः प्रकीर्तितः ॥ ९९ ॥ स्नेहनः सर्वपूर्वः स्याद्भलिनोऽथ विरेचनः || आस्थापनं स्नेहबस्तिरित्येष क्रम इष्यते || ३०० ।। कृत्स्त्रेष्वर्थेष्वभिमापमतिदीप्ततरामिना || इन्द्रियाणां प्रसादश्च सर्वत्र रतिरेव च ॥ ३०१ || सुखस्वप्नावबोधश्च सुखोत्थानस्तथैव च || पेचते वास्प यत्किषिद्धरूमावहते च यत् ॥ २॥

  • धनुश्विद्धान्तरगतः पाठो नास्ति कपुस्तके |

१ क. हृदयोपद्रवं विद्यात्संशोधनविधानतः । २ घ. 'स्य तस्य चिकि' । १ बस्तिवानाध्यायः ]