सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८५ S- १प्र० पटलः ] गोपीनाथमट्टकृतज्योत्नान्याख्यासमेतम् । ददाति । सर्वेन्द्रत्वपक्ष इन्द्र हव्या रक्षस्वेत्येव । सशूकायामित्यादि। प्रोक्षणे देवस्य त्वा. म्या५ सरस्वत्यै मारत्यै वो जुष्टं प्रोक्षामीन्दाय हरियत इन्द्राय पूषण्वत इन्द्राय । सन्द्रित्वपक्षे देवस्य स्वा० म्यो वो जुष्टं प्रोक्षामीन्द्रायेति । इति हविः प्रोक्ष्य पात्रेषु प्रोक्षितेषु विभागमन्त्रो यथामागं व्यावथामिति । भनेन मन्त्रेण बीहीन्विभज्येदर सरस्वत्यै भारत्यै चेदमिन्द्राय चेति द्वयोर्यथाक्रमं तां तां देवतामुपलक्ष्योपलक्षित द्वितीयं पुरोडाशार्थ मागं यवावघातोत्तरमवहन्ति । अर्धाल्लानार्यान्वीहीन्सुरक्षितानिद. धाति । कृष्णानिनादानाघुलूखलाधिवर्तनान्तं तन्त्रम् । मुसलादानं तत्रेण । प्रधमे बौने हविष्कृतमाह्वयत्युत्तमे वाचं विसजत इति सूत्रात्प्रथमे बीज एव हविष्कृदाहानमन्तिमे बीने त्रिष्फलीकरणसंप्रेषे सति वाचं विसजते । प्रथम बोजादानेनैव इविष्कृदाहाने सिद्ध न पुनराहानं प्रयोजनाभावात् । प्रथमबीने त्रिष्फलीकरणसंप्रैष एव विसर्गेऽ. न्येषामवहननं नियमरहितेन क; कृतमवैध स्यादिति सूत्राशयः । अवहननं च दृष्ट- तण्डलीमावसंपादनार्थ यात्रिष्फलीकरणं तावत्तण्डलीभाषोऽतः संयुक्तानि खेकापवर्गा. णीति काण्डानुप्समयोऽत्र द्रष्टव्यः । तुषाणां निवपनं तन्त्रेणैव । तथा च भरद्वानः- सर्वेषामन्ततस्तुपानुपवपतीति । प्रक्षालननिनयनमप्येतेनैव व्याख्यातम् । विवेचनं तत्त- स्पाम्यां त्रिष्फली कर्तवा इति श्रेषः प्रतिबीजम् । अत्र दर्शित एवं हेतुः प्रागेव । प्रक्षालने एकीकृत्य निनयति सहैव । प्रक्षालननिनयनान्तं यवानां कृत्वा ब्रीहीणां कार्यम् । प्रोसितेवितिवचनं चरुपुरोडाशार्थविभागहष्टं प्रागधिवपनाद्विमाग व्यावर्त- यितुम् । युक्तश्वावहननात्प्राविभागः। सतुषाणामेव ब्रीहीणां लाजनिष्पादने सामा- प्रागविवपनाद्विभाग एवं मत्रो नाति शङ्का स्यात्तां ब्यावर्तयितुं विभागपत्रेणेति । बोहोन्पुरोडाशार्थान(नवहन्ति । अर्धानवशिष्टाल्लानार्थानसुरक्षितानिदधाति स्थापयति । बीहिग्रहणार्धग्रहणाभ्यामिदं ज्ञायते धानाकरम्भौ यवमयाविति । भ्रष्टेषु यवतण्डलेषु घानाशब्दस्य लोकप्रसिद्धत्वात् । पुरोडाशस्य यवमयत्वं वैकल्पिकं चोदकप्राप्तमनेन व्यावयते । करम्भस्वरूपं तु सूत्रकार एव वक्ष्यति । परिवापशब्दो लाजापरपर्याय एव । कृष्णाजिनादानादि भन्यवकिरन्तीत्यन्तं कृत्वा पिष्टलेपं प्रज्ञातं निदधाति ।

प्रथमेन कपालमन्त्रेण धानार्थं लाजार्थं च कपाले उपदधाति ।

कपालमत्राणामनेकत्वादनेके विकल्पेन प्राप्तास्तत्र प्रथमेनेवोपधानम् । एतत्कपाल- द्वयं प्रथमं प्रथमकपालधर्मेणवोपधेयं कृतप्रयोजना इतरे निवर्तन्ते । ननु प्रथमस्य मन्त्रस्य प्रथमकपालोपधाने प्राप्तिरुपस्थितत्वादेव सिध्यति किमर्थ प्रथमग्रहणमिति चेत्सत्यम् । प्रथमेन कपालमन्त्रेण स्थालीमुपधायेति स्थाल्युपधानवल्कपालोपधाने परि- भाषाया अभावेन प्रथमेन कपालमन्त्रेणेतिवचनं यत्र यत्र तत्रैव प्रथमेन कपालमन्त्रेण प्रथमकपालोपधान नान्यत्रेतिज्ञापनार्थं तद्ग्रहणात् । तेनाश्वमेधे पशुपुरोडाशानिरू(रु):