सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८४ सत्यापाढविरचितं श्रौतसूत्रं- [ ८ अष्टमप्रभे- सिद्धम्, एवं चाष्टाकपालमिति वचनं व्यर्षमिति चेन्न । सर्वेन्द्रत्वाभावपक्ष ऐन्द्रः पुरोडाशोऽष्टाकपाल एव भवति न कादशकपालो मवतीतिज्ञापनार्थत्वेन वैया. भावात् । तत्प्राप्तिस्तु ऐन्दपुरोडाशस्य सर्वत्रकादशकपालत्वप्रसिद्ध्या । धानादिशब्दानां भाविनी संज्ञामादाय प्रवृत्तिः । नानानीनविषये नानाबीजेषु समवेतेष्वेकमुलुखलं मुसकर शपं कृष्णाजिनं चेतिपरिमापातः । उल्खलादीनां चतुर्णी चकारसंगृहीतदृषदु. पलयोश्च न प्रतिवीन भेदः । प्रदेशपेदेन निर्वापोद्वापौ । विवेकपरापवने तु सामर्थ्या- त्पात्रान्तरेय कैकस्य बीजाय भवतः । षधधिवापः पर्यायेण कृष्णानिने प्रस्कन्दनं संवापश्व प्रदेशभेदेनेत्यादि द्रष्टव्यम् । ब्रह्मयजमानौ यथास्थितावेव । निर्वापविषय एवं मन्त्रप्रयोगो दक्षाय वानस्पत्याऽसीत्यादि । अपरेण शालामुखीयं पात्रीद्वयं निधाय दक्षिणतः संयमुपकृष्येत्यादि । सर्वे शकटमन्त्रा आवर्तनीयाः । शकटभेदपक्ष एतन्ना. न्यदा । शकटमेदपक्ष एवं पात्री मेदः । शकटापेदपक्षे पाच्या अप्यमेदः । अस्मिन्पक्षे नाऽऽवृत्तिः । एकस्यामेर-पाच्या दक्षिणतो यवानामुत्तरतो वोहीणामित्येवं निधानम् । प्रस्कन्दनेऽप्येवम् । उर्ज धत्स्वेत्यस्याऽऽवृत्तिस्तन्त्रेण स्पर्शस्यासंभवात् । विभवन्ति सन्त्रमान्यविभवन्त्यावन्ति इति परिभाषासूत्रात् । पयो मयि घेहीति सकृदेव । भपहतर रक्ष इत्यपि सकृदेव । दशहोतारं व्याख्याय शूकदेशे पवित्रे निधाय यच्छन्तामिति मुष्टिं प्रयित्वा तूष्णीमेव स्रुच्याप्य देवस्य त्वा० भ्यामिन्द्राय हरिवते जुष्टं निपामीति यवान्निर्वपति । यच्छन्तां • देवस्थत्वा भ्यामिन्द्राय पूषवते जु० इति यवान्पुनर्निपति । यच्छन्तां देवस्य त्वा • म्याद सरस्वत्यै मारत्यै जु० इति वोही- शूर्पोत्तरमागे निर्वपति । यच्छन्तां देवस्य त्वा० न्यामिन्द्राय जुष्टं नि• इति ब्राहीन् । सर्वाण्यैन्द्रााणे भवन्तीत्येकेषामिति पूर्वसूत्रोक्तमन्द्रत्वपक्ष इन्द्रायेत्येव सर्वत्र ।

प्रोक्षितेषु विभागमन्त्रेण व्रीहीन्विभज्यार्धानवहन्त्यर्धाँल्लाजार्थान्निदधाति ।

इदं देवानामिति आवर्तते । तन्त्रेण स्पर्शस्यासंभवात् । इदमु नः सह स्फास्यै येति चाप्यावर्तते । असंभवादेव । इदमहमित्यादि स्कन्नानुमणान्तानि कर्माणि सकृत्सकदेव । उर्वन्तरिक्षमन्विहीत्यपि सकृदेव । अत्रोहं केचित्कुर्वन्ति तदुर्वन्तरिक्ष प्रेहात्यस्मिन्मन्त्रे सवनीयपशावूहखण्डनेन खण्डितं द्रष्टव्यम् । अदित्या वामुपस्थे साद- यामीत्यहितेन मन्त्रेण युगपदेवाऽऽसादनम् । इन्द्र हरिवन्हव्यर रक्षस्व, इन्द्र पृषण्व- न्हव्यर रक्षस्व, सरस्वति भारति हत्यः रक्षस्व, इन्द्र हव्य रक्षस्वेति यथादेवतं परि। . . . १.ग, स्फ्यमव।