सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८६ सत्याषाढविरचितं श्रौतसूत्र- [८ अष्टमप्रश्ने- प्यामयेऽहोमुचेऽष्टाकपाल इति दशहविषं मृगारोष्टिं निर्वपत्यग्नेमन्वे प्रथमस्य प्रचे. तप्त इति याज्यानुवाक्या भवन्ति पशुपुरोडाशानां मृगारेटेश्च समान९ स्विष्टकृदिड- मिति विहितायां मृगरेष्टयां तन्त्रस्यानुक्तत्वेन प्रथमेन कपालमन्त्रेण धानार्थ कपालमुप- धातिवचनामावेन येन केनचित्कपालोपधानान्यतरमन्त्रेणैककपालोपधानमिति प्रयोजन सिद्धं भवति । कपालग्रहणमयं कपालोपधानमन्त्र इति कपालोपधानात्पूर्वमत्र स्मरण. मावश्यकमितिज्ञापनार्थम् । मदन्तीरधिश्रित्य धृष्टिरसीत्यादि अवशिष्टमकस्थाप्येत्यन्त कृत्वा करोति । अत्र कार्यक्षम एवाङ्गारः । तस्य चेन्धनैः प्रज्वालनं कृत्वा यथा कपाले धानानां भजनं भविष्यति तदनुकूबज्वालायुक्तं कृत्वा ध्रुवमतीति प्रथमेन कपा. लमन्त्रेणोपधाय निर्दग्धमिति तस्मिन्नङ्गारमधिनिवर्त्य पुनरङ्गारनिर्वर्तनादिना धानार्थकपा लवल्लामा कपालमुपधाय निर्दग्धमित्यङ्गारमधिनिर्वत्यै पुनरङ्गारनिर्वर्तनादिनन्दाग्नपुरो. डाशकपालोपधानवदष्टौ कपालानि ऐन्द्रस्य पुरोडाशस्योपधाय क्रमेणाङ्गारा यूहनं करोति । केनिद्भर्जनकपालयोनिर्दग्धमिति न भवतीति वदन्ति तन । तापरूपदृष्टप्रयो- जनस्यावश्यमाकाक्षितत्वात् । भृगूणामित्यङ्गाराध्यूहनं पुरोडाशार्थेष्वेवेत्यपि केचिद्व- दन्ति तदनेन निरस्तं द्रष्टव्यम् । धानालानार्थयोः कपालयोस्तप्यस्वेत्यूहः । यद्यपि श्यप्पत्यपेनाव्यवधानं बोध्यते तथाऽप्यङ्गाराध्यूहनस्य कपालोपधानाङ्गत्वाद्येन नाव्य- वधानमिति न्यायेन नाव्यवहितत्वबाधः । अथवाऽऽमिक्षाकरणोत्तरमशाराध्यहनं, धानार्थं लानार्थ च कपाळे उपधायेतिकपालनयनं पूर्वत्र द्वे भर्ननार्थे कपाले इत्यनेन मनपर्यन्तमेव कपालत्वं नोत्तरत्र तथा च भननपर्यन्तमेव कपालभप्राप्तिोत्तरति शङ्कामपाकर्तुम् ।

अष्टौ पुरोडाशस्योपधायाऽऽमिक्षायाः कल्पेन मैत्रावरुणीमामिक्ष्रां करोति ।

आमिक्षाया पैश्वदेव्याः कल्पेन प्रकारेण मैत्रावरुणी मित्रावरुणदेवत्यामामिक्षा करोतीत्यर्थः । आमिक्षां करोतीत्यत्राऽऽमिक्षावचनं मित्रावरुणौ पयस्ययेति श्रुती पयस्यां मैत्रावरुणस्येति वक्ष्यमाणसूत्रे च पयस्याशब्दार्थ आमिव न तु पयस्याख्यं द्रव्यान्तरं किंचिदस्तीति प्रदर्शयितुम् । अत्रैवाऽऽमिक्षाकरण नतु पुरोडाशाधिश्रयणो- त धानाला नानां भर्जनात्पूर्व विधानात् । अन्यथा वैपरीत्योक्तिरसंगता स्यात् । तेनाऽऽमिक्षाकरणं प्रातदोहानन्तरमेव, अनन्तरं संवपनादीति सिद्धं भवति । तत्रायं प्रयोगकमा-निरूदमित्यादिना संपृच्यध्वमित्यन्तेन विधिना प्रातदोहं दोहयित्वा शापात्रान्तरे मन्त्रेण यवतण्डुलान्समोप्य होवोवाराभ्यामुत्पुनामीत्युत्पूय तथैक लाजार्यान्वीहीन्समोप्योत्पूय मन्त्रेणेव पिष्टानि समोप्योत्पुनाति । ततः समाप इत्यादि. पिण्डकरणान्तं पुरोडाशस्य कृत्वा धानार्थलानार्थाम्यां कपालाम्पा क्रमेणाङ्गारापोहन कृत्वा कपालयोगादङ्गारानपाहतीति ।