सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५८ - 1 सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्र-

निशायां वसतीवरीः परिहरति सर्वतो न पुरस्तात् ।

निशेरते प्राणिनो यस्मिन्काले स कालो निशाशब्देनोच्यते । रात्रः पूर्वाध निशा- शमेन ग्राह्यामिति केचित् । द्वितीययाम एव निशेत्यन्ये । तृतीययामोऽपीत्यपरे पूर्वमते प्रथमयामेऽपि वसतीवरीपरिहरणं भवति । द्वितीय तृतीये च मते तु न प्रथमे पाम इति मेदः । अग्नीषोमीयदिवससंबन्धिन्यव निशा क्षेया सानिध्यात् । अथैसस्पा रात्रेविनासकार इत्याश्वलायनेन संवादप्रभृतिपाशुकतन्त्रस्य बोधनप्रभृतिसोमतन्त्रैक- देशस्य चाधिकरणीभूताया राबेरेकत्वं प्रदर्शयितुमेवैतस्या इति विशेषणदानाच्च । परि परितो वेदि हरति । प्रकृते परिहरणशब्दस्य विवक्षितमर्थमाह-सर्वतो न पुर- स्तादिति । परिहरति सर्वत इतीयं श्रुतिरेवान्द्यत इति वा । सर्वत इत्यनेन पुरस्तादपि परिहरणे प्राप्ते रक्षोपहननरूापरिधिपरिधानकार्य पुरस्ताद्भाग आदित्यो यथा संपाद- यति तदत्रापि सर्वतः परिहरति रक्षसामपहत्या इति श्रुतायुक्तं रक्षोपहननरूपवसती. वरीपरिहरणकार्य पुरस्ताद्भाग आदित्यः संपादयिष्यत्येवेति भावः। नन्वादित्यो ह्येवो. धन्पुरस्तादृक्षास्यपहन्तीत्यनेन परिधान उद्यत एवाऽऽदित्यस्य रसोपहननकर्तृखेन वसतीवरीपरिहरणस्य रात्रिसाध्यरवेनाऽऽदित्यस्योदयासंभवेन रक्षोपहननकर्तृत्वासं- मवादसंगतमिदमिति चेन्न । उन्नित्यस्योदयं यास्यन्नित्येतादृशाङ्गीकारस्याग्नये. रक्षाने पुरोडाशमष्टाकपालं निर्वपेचार. रक्षासि सचेरन्नित्यस्या इटेनिशितायां निर्व- दिस्यनेन रात्री कर्तव्यायाः परिधिपरिधानविषये साकर रश्मिभिः प्रचरन्तीत्येकेषामि- त्यस्मिन्पक्ष आनीकवतोडिनीष्टिसंबन्धिनोऽर्थाद्रात्रौ पतितस्य परिधानस्य विषये वाऽऽवश्यकत्वेनात्रापि तद्रीत्या रक्षोपहननकर्तृत्वसंमवेनासंगतेरमावात् । इयं सामा- म्यप्रतिज्ञा । अथवा सर्वतो न पुरस्तादित्यस्यांशस्योत्तरत्रैवान्वयः । तथा च सर्वतो न पुरस्तादुत्कामतेत्येतावान्त्रैष एव । तदर्षस्तु सर्वतः सर्वेभ्यो दिक्प्रान्तेभ्य उत्क्रामत पुरस्तारप्रदेशातु नोक्रामत तत्र परिहरणाभावादिति । सामर्थ्यांददीक्षितान्प्रतीदं वच. नम् । उक्त्वा वसतीवरीः परिहरतीत्यन्वयः ।

उत्क्रामतेत्युक्त्वाऽन्तर्वेदि यजमानः पत्नी च भवतः ।

पत्नीत्यत्रैकत्वमविवक्षितमुद्देश्यगतत्वात् । तेन पत्न्यनेकत्वे सर्वा अप्यन्तर्वेदि भवेयुः। सत्र अस्विनामपि दीक्षितत्वादन्तर्वेदि मवनम् । अध्वर्योर्वसतीवरीपरिहरणकर्तृवात्तस्य नान्तर्वेदि भवनम् । चकारः परस्परसमुच्चयार्थः ।

नादीक्षितमभि परिहरति ।

अदीक्षितानां बहिनिष्क्रमणे हेतुरयं निषेधः । अदीक्षितममितः परिहरणं न कर्त; व्यमिति तदर्थः । .