पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५० - ०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । सिद्धं भवति । शृत५हवी ३: शमितरित्ययं संवादस्तत्प्रभृविना तदादिमा पशुतन्त्रेण पशुसंवन्धिकर्मकलापेन प्रतिपद्यते संवादप्रभृति पशुतन्त्रभारभ्यत इत्यर्थः । जुह्वा पञ्च गृहीतं गृहीत्वा पृषदाज्यनुवं चाऽऽदायेति संवादसंबन्ध्येवेति, पशुसूत्रे स्थपा तत्सं- बन्धित्वस्य बोधितत्वात्तदादानस्योत्तरत्रोपयोमाच्च ।

तस्य दक्षिणेन हविर्धानमुत्तरेण वा समवत्तं परिहरति ।

तस्य पशोः । पाशुकेडावदानसमूहः समवत्तशब्देनोच्यते । इदं च समबत्तपनिाति पाशुकेडापात्रे सूत्रकृता(तो) व्यवहाराज्ज्ञेयम् ।

न यजमानो भक्षान्भक्षयति भक्षणमेके समानन्ति ।

भक्ष्यन्ते से भक्षाः । मक्षशब्देनैडा हृदयादयोऽवत्ताः पदार्था उच्यन्ते । भक्षाणा- मिति शेषः । तस्मात्तस्य नाऽऽश्ये तस्माद्वाऽऽश्यमित्युभयश्रुतेरिति भावः । इडाभक्ष- णादीनां सौमिकैन प्रसङ्गसिद्धिः । भक्षयित्वाऽऽज्येडां विरमन्तीतिदर्शनात् , भक्षण. मेके समामनन्तीति सूत्राच । तथा चाध्वर्वादिभिरिडाभक्षणं कर्तव्यमेव । जैमिनिरपि द्धादशाध्याये प्रथमे पाद एवमेवाऽऽह-शेषभक्षास्तथेति चेन्नान्यार्थत्वादिति । वि. ग्मक्षाः शेषप्रतिपक्ष्यों नत्वानत्यर्थाः । अतो न प्रधानदक्षिणयैव तेषां निवृत्तिरिति शेषमक्षास्तथेति चेदित्यनेन सूत्रेण प्रतिपाद्यते ।

पत्नीसंयाजान्तः ॥ २४ ॥ अग्नीषोमीयः संतिष्ठते ।

पत्नीसंयाजैरन्तः समाप्तिर्यस्य स पत्नीसंयाजान्तः । पत्नीसंयाजान्तो भवतीत्येता- यतैव कर्मसंस्थायां सिद्धायां संतिष्ठत इति पुनः संस्थाबोधकवचनं पत्नीसंयाजान्तरप्रति- पत्तिकर्मभिरपि संस्थापनीय इत्येतदर्थम् । तेन समन्त्रमेव प्रतिपत्तिकर्माणि वेदप्रतिपत्तिः परमत्र न भवति । तस्य सुत्याप्समाप्त्यन्तं धारणस्योक्तत्वात् । प्रकरणादेवाग्नीषोपीव- लाभे पुनर्वचनमग्नीषोमीय एव प्रतिपत्तिकर्माण्यावश्यकानि न पत्नीसंयानान्तेषु द्वाद. शाहसंबन्धिसुत्यादिवसेषु प्रतिपत्तिकर्माणि आवश्यकानीति प्रदर्शयितुम् । अग्नीषोमा यो अद्य वां यो अग्नीषोमा हविषा सपर्यादिति याजुषहौत्रसत्त्वे वपाया याज्यानु- वाक्ये । अग्नीषोमा य आहुतिमग्नीषोमा चेति तद्वीर्य वामिति पशुपुरोडाशस्य याज्या- नुवाक्ये । अग्नीषोमाविम सुमेऽग्नीषोमा हविषः प्रस्थितस्य वीतमित्यङ्गानां याज्या- नुवाक्ये । ऐन्द्राग्नपशोस्तु शुचिं नु स्तोमं नवजातमद्य भथवृत्रमुत सनोति वाजमिति वपाया याज्यानुवाक्ये । उभा वामिन्द्राग्नी प्रचर्षणिभ्य इति पशुपुरोडाशस्य । आवृ. प्रणा गीर्मिविप्र इत्यङ्गानाम् । अथाऽऽश्विनपशोः-आवार रथो रोदसी स पप्रथामो अभिपञ्चभूमेति वपाया याज्यानुवाक्ये । स्वश्वायशसा युवोः श्रियं परियोषेति पशु. पुरोडाशस्य । योहस्यवार रथिरायुवं भुज्युमवविद्धमित्यङ्गानाम् । पशुहौत्रं सर्व पाज- षम् । पशुद्वयसत्त्वे द्विवचनान्त ऊहः । पशुत्रयसत्त्वे बहुवचनान्तः ।