सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ तृ०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६५९

इडान्ताऽऽतिथ्या संतिष्ठते ।

इडयाऽन्तः समातिर्यस्याः सेडान्ता । इडान्ताऽऽतिथ्या भवतीत्येतावतैव सिद्धे सतिष्ठत इति पुनः संस्थाबोधकवचनमिडान्तत्वेऽपि पूर्वोपयुक्तपदार्थप्रतिपत्तिकर्मभिरपि संस्थापनीयेत्येतदर्थम् । तेन समन्त्रमेवात्र प्रतिपत्तिकर्माणि । वेदप्रतिपत्तिरपि समन्व। प्रकरणादेवाऽऽतिथ्यालाभे पुनर्वचनमुपसदि प्रतिपत्तिकर्मणामनावश्यकत्वार्थम् । मार्जन- मपीडाङ्गत्वाद्भवति । न च शाखान्तरे नानूयाजान्यजन्तीतिनिषेधानुपपत्त्या कृत्स्नत्व. मपि करप्यते, तथा च विकल्प इडान्तत्वस्येति वाच्यम् । शखिडान्तत्वे विकल्पः स्यात्परेषु पत्न्यन्यानप्रतिषेधोऽनर्थकः स्यात् , नित्यानुवादो वा कर्मणः स्यादशब्द त्वादिति दशमाध्यायषष्ठपान्तर्गतजैमिन्युक्तन्यायविरोधापत्तेः । तस्मानिषेधोऽनुवाद- मात्रम् । पूर्वप्रतिज्ञातोऽयं न्यायः । प्रायणीयायां व्याख्याते एते सूत्रे । ननु प्रकृते द्वे इडे अनुयाजानां पुरस्तादेका पश्चादन्या तत्रोत्तरयैवेडया तदन्तताविधिः । एवं च शाखान्तरीयोऽनूयाजनिषेधोऽप्यर्थवान् । अन्यथाऽनुवादमात्रत्वापत्तेः । अतोऽन्यान. वर्नमुत्तरेडान्तं सर्व कार्यमिति चेन्न । प्रयोगोपरमस्यैवेद्धान्तत्वे निमित्ते विधाना- त्पूर्वस्यामपीडायां कृतायां निमित्तस्य संजातत्वेन तत्रैवोपरमस्य युक्तत्वात् । अनूयाजप्रतिषेधस्तु नित्यानुवादत्वेनार्थवादमात्रमौचित्येनेडान्तत्वस्तु त्यर्थ न विरुध्यते । तथा च दशमाध्याये षष्ठे पादे जैमिनिः-प्रतिषेधादर्थवत्वाचोत्तरस्य परस्तात्प्रतिषेधः स्यात्, प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यादिति । प्रायणीयायां व्याख्याते एते सूत्रे ।

ध्रुवाशेषादापतये त्वा गृह्णामीति कꣳसे चमसे वा तानूनप्त्रꣳ समवद्यति चतुरवत्तं पञ्चावत्तं वा ।

अत्र लौकिक एव चमसो न प्रणीतार्थचमसः । तस्येष्ट्यर्थत्वात् । तानूनप्त्रग्रहणस्य चाप्राकृतकार्यत्वात् । अहोमार्थत्वादयं चमो वारणवृक्षनः । तत्स्वरूप वक्ष्यमाणसो. मचमसवत् । नुहोमीतिलिङ्गादेतस्यापि होमार्थत्वमिति ययुच्यते तदा वैककत एवा. यम् । अवघाणस्यापि अदनरूपत्वेन तत्साधनत्वाच्चमसशब्दार्थो बाधितो न भवति । अवघाणस्यादनरूपत्वमवयमेव तन्नेव प्राशित- नेवाप्राशितमिति श्रुतितो ज्ञेयम् । चमुधारवर्षादनपर्याय एव ह्यशधातुः। तनूनप्तृदेवतासंबन्धात्तानूनप्त्रमित्याज्यसमाख्या । येनस्विनः सख्यमुपगच्छन्ति । व्यवस्थितविकल्पोऽयमिति केचित् । गृह्णाम्यन्ताः पञ्च मन्त्राः । एतेषां मन्त्राणां मध्य एकैकेन मन्त्रेणैकैकं समवद्यति । पञ्चाक्त्तपक्षे पञ्चवार समवद्यति चतुरवत्तपो चतुर्वारम् । समवदानं ग्रहणम् । यद्यप्यत्रैतरितिवचनं नास्ति तथाऽप्युत्तरसूत्रादयमर्थो लभ्यते ।

अवशिष्टो विकल्पार्थो यदि चतुरवत्तम् ।

अवशिष्टः शक्मन्नोजिष्ठाय त्वा गृह्णामीति मन्त्रो विकल्पार्थों भवति यदि चतुरवत्तं