सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने-

चतुर्गृहीतान्याज्यानि गृह्णाति ।

पञ्चावत्तिनोऽपि चतुर्ग्रहीतनियमार्थ वचनम् । अनूया नार्थग्रहणनिवृत्तेस्त्वर्थादेव सिद्धेन तदर्थता ।

चतुर्होत्राऽऽतिथ्यमासादयति ।

आतिथ्यं हविः । अहोमार्थत्वादग्रहोऽस्वाहाकारोऽयम् । संभारयजूषि व्याख्याय निर्मन्थ्यस्याऽऽता निर्मन्थ्येन प्रचरति । अग्नियंजुभिरित्यादीनि अहं श्रद्धयेत्यन्तानि संभारयजूंपि तानि व्याख्याय वाक्य. शः पठित्वाऽग्नेनित्रमसीत्यादिना निर्मन्थ्यस्याऽऽवृता प्रकारेण पशुबन्ध उक्तेनाना- वग्निरिति प्रहरणान्तेन निर्मन्थ्येन प्रचरति ।

वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।

वेद्यन्तपरिस्तरणनिवृत्त्यर्थोऽनुवादः । होतृषदनकल्पनं तु होत्रैव स्वार्थ कल्पनीयम् । अध्वर्युणा वेदमहर सप्तदशेन वजेणेत्येतस्माद्धोतर्नपात्पूर्व कश्पयितव्यं, परं स्वनुवाद- स्वरसादत्र नैव कल्पनीयम् । आश्वलायनीयहोत्रे विदमहर सप्तदशेनं वज्रणेत्येतस्य जपस्याभावाद्वैद्युत्तरश्रोणिसमीपदेशे होतागते कल्पनीयम् । एतच्च होवरेहीतिशास्त्रा- न्तरोक्तप्रैषाङ्गीकारपक्षे सार्थकमन्यथा नेति द्रष्टव्यम् ।

सर्वमिध्ममादधाति सर्वमौपभृतꣳ समानयते ।

अनूयाजाभावात्तदर्थसमित्तदर्थचतुर्ग्रहीताज्ययोरप्यभाव इति भावः । इडान्तत्वादे- वानूयाजाभावे सिद्धेऽन्यानाभावबोधकलिङ्गप्रदर्शकवचनं शाखान्तरोक्तोऽन्याननिषेधः स्तुत्यर्थोऽनुवाद एव नतु विधिपर इतिनैमिनीयन्यायप्रदर्शनार्थम् । स च न्यायोऽनन्त- रमेव प्रदर्शयिष्यते ।

आज्यभागाभ्यां प्रचर्य विष्णुꣳ हविषा यजति ।

आज्यमागवचनमाज्यभागविशेषसंप्रत्ययार्थम् । स च विशेष आश्वलायनेनोक्तः- अतिथिमन्तौ समिधाऽग्निं दुवस्यताऽऽप्यायस्व समेतु त इति । यानुषहौत्रपक्षेऽप्येता- वेव । तत्राऽऽप्यायस्वेत्युचः पाठस्तु याजुषधर्मेणधर्मेण वा । विष्णु यनतीत्येतावत्येव वक्तव्ये हविग्रहणमाज्यभागाभ्यां प्रतिपूर्वभागाद्वचनविपरिणामेन विभक्तिविपरिणामेन वाऽऽज्यभागशब्दस्यानुवृत्तिः स्यात् , तस्यां च सत्यां विष्णुमाज्यमागं यनतीत्यर्थः स्यात्, तथा चाऽऽज्यभागं विष्णुमिष्ट्वा वैष्णवं नवकपालं निर्वपतीतिविधिप्राप्तो निरु- तेन हविषाऽनन्तरं याग इति शङ्काकुलं स्यात्तन्मा भूदित्येतदर्थम् । आज्यमागविशेष विधातुं विष्णुं यजतीत्युत्तरानुवाद ।

ध्रुवायाः शेषं करोति ।

दीक्षणीयावयाख्येयम् । प्रयोननं च तद्वत् । ,