पृष्ठम्:श्रीविष्णुगीता.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३७ 'श्रीविष्णुगीता । ज्ञानेन्द्रियाणामथ येऽभिमानिनः कर्मेन्द्रियाणामपि येऽभिमानिनः ॥ ३० ॥ ये पञ्चभूतैकपराभिमानिनस्ते त्वच्छरीरादभिजायमानाः। नास्तिस्वरूपाज्जगतोऽस्तिभावं प्रकुर्वते ते गहनप्रभावः ॥ ३१ ॥ शक्तिस्तवाचिन्यविभावशालिनी स्वस्यां तनौ सर्वलयं प्रकुर्वती । त्वय्येव नैजं विलयं वितन्वती । प्रपातयत्यत्र विचित्रतासु नः ॥ ३२ ॥ त्वत्तो ह्यनन्ता विधि-विष्णु-शम्भवः ।, कुर्वन्ति सम्भूय जनिं स्थितिं लयम् । ब्रह्माण्डकस्याप्यमितस्य सर्वथा चराचरस्यान्तचित्रताजुषः॥३३॥ केचिदयथा वालगणा रजोगृह निर्मान्त्यवन्त्यन्य इदं तथाऽपरे । जगतको नास्तिरूपसे अस्तिरूपमे करदेते हैं ; आपका प्रभाव गहन अर्थात महान है॥३०-३१॥ आपकी अचिन्त्यप्रभावशालिनी शक्ति अपने शरीरमें सबोंको लय करती हुई और अपना विलय आपमें हो करती हई हमको यहां विचित्रतामें गिरा रही है अर्थात् हमको आश्चर्यमें डूबा रही है ॥ ३२ ॥ आपसे ही अनन्त ब्रह्मा विष्णु और महेश प्रकट होकर आश्चर्ययुक्त विचित्रतापूर्ण चराचरमय अनन्त ब्रह्माडोंकी उत्पत्ति स्थिति और लयका भी सर्वथा विधान करते ॥३३॥हे प्रभो ! जैसे कोई बालक धूलिका घर बनाते हैं, कोई उसकी रक्षा करते हैं और अन्य कोई उसको नष्ट कर देते हैं; उसी