पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सर्ग: ] मृगाः परमवेक्षन्ते दु:खिना: दक्षिण दिशम् 437 एते 'मृगा महावीर्या: मामीक्षन्ते 'मुहुर्मुहुः ॥ १५ ॥ वक्तुकामा * इव हि मे इङ्गितान्युपलक्षये । 5 तांस्तु दृष्ट्वा नरव्याघ्रः राववः प्रत्युवाच ह ॥ १६ ॥ क्व सीतेति निरीक्षन् वै बाष्प संरुद्धया 'दृशा | तांस्त्विति । इङ्गितैः वक्तुकामानवस्थितान् मृगानित्यर्थः । एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ॥ १७ ॥ दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् * । एवमुक्ता:- एवं पृष्टाः इत्यर्थः । दर्शयन्तो नमःस्थलमिति । उन्मुखतया आकाशावलोकनेतेनेति शेषः ।। १७ ।। 1 मैथिली डियमाणा सा दिशं यामन्वपद्यत ॥ १८ ॥ तेन मार्गेण ' धावन्तो निरीक्षन्ते नराधिपम् । यां दिशं अन्वपद्यत तेन मार्गेणेति । तद्दिङमार्गेणेत्यर्थः ॥ येन मार्ग च भूमिं च निरीक्षन्ते स्म ते मृगाः ॥ १९ ॥ + पुनच मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥ २० ॥ HAMALA

  • आकाशमार्गेण दक्षिणदिग्गतं रावणं सूचयितुमेवं क्रिया मृगाणाम् ।

एतदेवानन्तरलोके स्पष्टीक्रियते । + स्तंस पश्यति वेति जिज्ञासया नराधिपं ते च रामं ईक्षन्ते । + पुनः पुनः एवं मार्ग सूचयितुं ते मृगा इच्छन्ति । कक्ष्मणेनोपलक्षिताः । तेषां सारं अभिप्रायं च लक्ष्मणो ज्ञातवानित्यर्थ: । वचनमाररूपं इक्तिमित्यर्थः । महामृगा वीराः-ज. पुन: पुन:-ज. 2 5 गिरा-ज. 3 ' गच्छन्तः-ज. 7 पुनर्नदन्तो गच्छन्ति ज. • संदिग्धया-ङ.