पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामणरंतु प्रणामाचेः प्रसायोबाच जानकीम्

  1. 1

'बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः । 2 तासां " त्वमीश्वरा, सीते! मम भार्या भव, प्रिये ! ॥१७॥ ईश्वरा भवेति । पुंयोगाभांवात् टाबेव | पाङ्क: पाठश्च टाबन्तः साधुः ॥ १७ ॥ ५५ सर्ग:] +साधु, किं तेऽन्यथाबुद्धया, रोचयस्व वचो मम । 8 भजस्व माऽभितप्तस्य प्रसादं कर्तुमर्हसि ॥ १८ ॥ मम वचः इत्यन्वयः । मा--माम् । अभितप्तस्येति । कामाभितप्तस्येत्यर्थः ॥ १८ ॥ परिक्षिता ## समुद्रेण लङ्केयं शतयोजना । नेयं घर्पयितुं शक्या सेन्द्रैरपि सुरासुरैः ।। १९ ।। शतयोजनेति । भूमेरिति शेषः ॥ १९ ॥ 879 DRIVE न देवेषु न यक्षेषु न 'गन्धर्वेषु पक्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् || २० || राज्यभ्रष्टेन दीनेन तापसेन 'गतायुषा । किं करिष्यसि रामेण मानुषेणाल्प तजसा ॥ २१ ॥ भजस्व, सीते ! मामेव भर्ताहं सदृशस्तव | यौवनं ह्यधुचं, भीरु ! रमस्खेह मया सह || २२ ।।

  • बहूनां स्खोसहस्राणां मध्ये मम योऽसौ परिग्रहः - पत्नी समुद्रायः अस्ति

तादृशपत्नीनामपि त्वं ईश्वरा भव । + 'साधु' इति लोकव्यवहारशैली । + सहस्रेग – अनेकराक्षसैः परिक्षिप्ता - परिवृता- गो. - $ जटायुषः सरणाव पक्षिवित स्यात् । 2 3 1 बहीना मुत्तमस्त्रीणां-ज. त्वमीश्वरी - ङ. ३ भज कामाभि- ङ. सहस्रेग - ङ. 7 चेतसा-ङ, गन्धरगेषु च ङ. गन्धर्वेषु नर्पिषु-ज. ' पदातिना-ज.