पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

878 सीताप्रोमनप्रयत: [अरण्यकाण्ड दर्शयित्वा तु वैदेह्याः कृत्स्नं तद् भवनोत्तमम् । उवाच वाक्यं पापात्मा 'सतिां लोभितुमिच्छया ॥ १३ ॥ लोभितुं - - प्रलोभायतुम् ॥ १३ ॥ दश राक्षसकोट्यश्च द्वाविंशतिरथापराः । "तेषां प्रभुरहं, सीते ! सर्वेषां भीमकर्मणाम् ।। १४ ।। दशेत्यादि । द्वात्रिंशत्कोटिसंख्याः इत्यर्थः ॥ १४ ॥ वर्जयित्वा 'जरावृद्धान् बालांथ रजनीचरान् । सहस्रं जनमेकस्य मम कार्यपुरःसरम् ।। १५ ।। सहस्रं - - अनेकम् । जनमिति आर्ष नपुंसकत्वम् । एकस्य कार्ये- प्रयोजने साधकतया पुरः सरवीति तथा ।

मम कार्यपुरःसरं अस्तीति शेषः ॥ १५ ॥ - + यदिदं राजतन्त्रं मे त्वयि सर्वे प्रतिष्ठितम् । जीवितं च, विशालाक्षि ! त्वं मे प्राणैर्गरीयसी ॥ १६ ॥ तत् सर्व यदिदं - - उक्तरूपं राजतन्त्रं --राजपरिकरम् । त्वयि प्रतिष्ठितम् ।। १६ ।।

  • इदमर्थ ज पुस्तके 'तेषां प्रमुरहं' इत्यतः पूर्व दृश्यते ।

खरसः । यथापाठेऽपि अन्वयन्तु पूर्वेणेव युक्तः । वर्जयित्वा सहस्रं परिचारकजातमस्तीति ब्याचख्यौ | सर्वमिति वा । राज्यतन्त्रमिति पाठे नक्केशः । रावणो जनकात्मजाम् ङ. 4 राज्यतन्त्रं-ज. 12 येषां कु. Imple POLEE तदानीं तु कन्वयः गोविन्दराजन्तु बालवृद्ध न् + राजतन्त्र -- राजासनं जनान् वृद्धान्-ज.