पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० सर्ग:] सतु तं रावणं नीत्या चिकारेण च तर्जयन् यः पुमान् अयं कामस्वभावो धर्मः पापेषु न विष्ठतत्यिाह- कामेति । भवति, सोऽसौ तं तं स्वभावं प्रमार्जितुं न शक्यः । कुतः इत्यत आह -न हीत्यादि । हि-यस्मात् दुष्टात्मनां आलये- चिते आर्थ- पूज्यं-पुण्यं चिरं-चिरायापि नावसति । तस्मादेव " धर्मेण पापमपनुदति" इति श्रुतेः घर्म एव कामादि- पापस्य निवृत्तिसाधन, पापिषु तदभावात् पापस्वभावः अशक्य- मार्जनः केनापीति भावः ॥ ९ ॥ 1 अर्थ वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् ।। १० ।। व्यवस्यन्ति 'न राजानः धर्म, पौलस्त्यनन्दन ! | शास्त्रेष्वनागतमिति । अप्रतिपादितमित्यर्थः । न व्यव- स्यन्तीति । नेच्छन्तीत्यर्थः ॥ १० ॥ राजा

  • धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ॥ ११ ॥

धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते । राजेत्यादि । FRAN द्रव्याणां - उत्तमवस्तूनां निधिः राजैव । कामश्चेति । प्रजानामिति शेषः । कुतः इत्यतः -- - धर्मः शुभं वेत्यादि । शुभं - शुभाचारः यतो राजमूलं प्रवर्तते ततः इति योजना ॥ ११ ॥ 135 5:11 23 विषये वा पुरे वा ते यदा रामो महाबलः ॥ १२ ॥ नापराध्यति धर्मात्मा कथं तस्यापराध्यसि । यदा राम इति । यस्मादित्यर्थः ॥ १२ ॥ यदि शूर्पणखाहेतोः जनस्थानगतः खरः ॥ १३ ॥ अतिवृत्तो हतः पूर्व रामेणाक्लिष्टकर्मणा । 343

  • धर्मादिशब्दाः धर्मादिप्रवर्तकपरा:- गो.

4 धर्ममर्थ च कामं च ङ. 2 अनुराजानं-ज. ३ कमोबा-ह