पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12]

८९
नैवेद्यविधिः ।।

मुत्तममिति दक्षिणहस्ते नैवेद्यसमर्पणश्रवणात्, ‘ऊर्जुवक्त्रे तु दातव्यं यकिञ्चिदिह वोदितम् । ऊर्जुवक्त्रे महासेन आहुतिं संप्रदापये' दिति वक्त्रे समर्पणश्रवणाच्च । एवंचात्र योग्यतानुसारेण व्यवस्थितोविकल्पः। यहृदयादिसंमिते पुरुषवक्त्रे निवेदितव्यं द्रवद्रव्यवनं भक्ष्यभोज्यादि तदस वें परित्यक्ताभयमुद्रं वामहस्ते समर्पणीयम् । यद्वक्त्रान्तरे निवेदनीयं यच्च पानीयादिद्रवद्रव्यजातं तसर्व मग्निहोत्राहुतिवत् सूक्ष्मरसरूपेण स्थालिका भ्यो निर्गत्य तत्तद्वक्त्रपर्यन्तं नैवेद्यमुद्रया सहागतं सम्भावयता साक्षात्त- द्वक्त्र एव समर्पणीयमिति । एवञ्च हस्ते समर्पणसंभश्राद्धस्तोद्वर्तनस्य न चैफल्यम् । पूजकहस्तेन तदुक्ते नैवेद्यप्रक्षेपाभावात् पूजकहस्त स्य न निमील्यसङ्करप्रसङ्गः ॥ इति नैवेद्यविधिः ।

तांबूलदानम् ॥


अथ मुखवासं ताम्बूलं च निवेदयेत् । भोजनानन्तरं मुखे वासार्थ यद्दीयते तन्मुखेवासयतीति व्युत्पत्या मुखवासम् । तच्च एलालवङ्ग त कोल जातीफल कहूँरचूर्ण हिमजलपिष्टंगुळकीकृत मित्युक्तम् । एलाल वङ्गांकित तकोल जातीफल कहूँरचूर्ण "क्षुतितायुक्तं केवलंत्र पश्च- सौगन्धिकाख्य मुत्तमम् । केवलं कडून तीनवङ्गतक्कोलचूर्णया मध्य- मम् । । प्रस्थनैवेद्यस्य द्विधाकृतमृदुक्रमुकखण्डानि पञ्चवारिंशद्देवाप त्राणि क्रमुकफलापेक्षया चतुर्गुणानि त्रिभुजानि शुभानिय शुश्राणि खण्डितमूलाग्राणि शिलाघूर्ण चेतिसर्वमिदं संगृह्य कीरादिसहिदं मुपसं- स्कृतनाळिकेरमातुलिङ्गफलयुक्तं तांबूलं निवेदयेत् । तन्मूलमन्त्रेण विशे पार्थं दत्वा एकत्रिपञ्चसप्तनवावृत्तियुक्तदीपं प्रदर्श्व त्रिताल पञ्चताल नाग चक्रपद्म पुरुषमृग गजारूढदेवेन्द्राद्यकृतिपात्र निहितान् दोषानपि यथा विभवं प्रदश्यरात्रिकं कुर्यात् ॥