पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
शिवार्चनाचन्द्रिकायाम्

आरात्रिक विधिः ॥


तप्रकारः- सुवर्णरजतताम्रकांस्यान्यतमंनिमिंते चतुर्विंशत्यंगुळि- माने तदर्धमानेचा तत्तुतीयांशमानया स्वमानपञ्चमोसेधया यवद्या यामोसेघपट्टिकपा कर्णिकया शोभिते ततो बहिरष्टदळ्युक्ते परितः क र्णिकामानोष्ठसहिते सुवृत्ताकारे पात्रे कर्णिकायां मध्ये परितश्च कृतेषु स हजेषु शालिपिष्टमयेषु वा दीपासनेषु कपॅरादिमयीं वतैि निधाय नव पञ्च व दीपान् मध्यएव एकं वा दीपमारोप्य त्रिपाद्य विन्यस्य निरीक्षणादि भिस्संस्कृत्य, नव चेन्मध्ये सूर्य दिक्षु गुरुशुक्रबँधचन्द्रान् विदिक्षु भौमश निराहुकेतून् पञ्चचेन्मध्ये बहिं दिक्षु गगनवायुजलपृथिवीःएकवेत् वार्ड्स चाभ्यर्चयेत् । यद्वा-नवपश्चैकदीपेषु वामादिशक्तीः पञ्चब्रह्मणि शिवं चार्चयेत् । एवं गन्धपुष्पधूपदीपैरभ्य दिग्वन्धनमन्त्रेण कृत्वा सुरभिमु द्रां प्रदर्य पाणिभ्यामुद्धत्य देवस्य शिरसि हृदये पादयोश्च त्रिभ्रमयित्वा सुवर्णादिनिर्मितैर्युत्ताकारै श्चतुरश्राकारेचो मुकुळाप्रशालिनाळयुक् स्सहज- शालिपष्टकृतान्यतरदीपासनयुक्ते दपासनानिहितकरादिवर्तष्यारोपि तदीपं नीराजनपानैनीराजनान्यपि निरीक्षणादिभिस्संस्कृतान्यारात्रिकवत् भ्रामयित्वा भूमैौ विन्यस्यात्रेण निर्वापयेत् । नीराजनपात्राणि त्रिविधानि । प्रादेशमात्रविस्तरं यत्रद्वयघन मष्टांगुनाळे तदनुसारिमुकुळमुत्तमम् । तस्य मध्ये एकं दीपासनं पञ्चवावृत्तषु क्रमा नव पञ्चदश एकविंशतिः सप्तविंशातिः त्रयस्त्रिंशदिति षडुत्तरशतं दीपाः । यद्वा क्रमादावृतिष्वष्टौ । चतुर्दश विंशतिः षट्टिशतिः द्वात्रिंशद्दीपासनानीति एकोत्तरशतंदीपाः । उत्तमपात्रार्धमानं पात्रं मध्यमम् । अस्य मध्ये एकं चतुष्षवरणेषु अष्टै त्रयोदशाष्टादश त्रयोविंशतिर्दीपासनानीतित्रिषष्टिर्दीपाः । मध्यमादर्ध- मानं कनिष्ठम् । अस्य मध्ये एकं त्रिष्वात्ररणेषु षद् दश चतुर्दशीदीपास