पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
शिवार्चनाचन्द्रिकायाम्

दणुघटेशस्य प्रतीच्यां चिन्तयेदुरुम् । ईशं तपुरुषं शान्तं नित्ये निये पुराननमिति मुखबिंबे ‘ध्यायेत् सदाशिवं नित्यं प्राङ् मुखेशस्पत्रक्षसाम् । दीक्षादौ कलशाधारं तमेव प्रत्यगाननमिति बृहद्भार्गवादिषुच सदानित्य शब्दाभ्यां विशेषविहितदीक्षादिव्यतिरिक्तेषुसर्वेष्वपि नित्यनैमित्तिक का स्थे ष्वीशान पुरुषमुखयोः प्राङ्मुखबश्रवणा देतेषां वचनानां द्वाराभिमुः खच नियतस्थिर लिङ्गप्रहाणेन वरलिङ्गादिविषयावश्यंभावाचात्मार्थपूजा- यां नित्यनैमित्तिककाम्यरूपायां शिवस्य पूर्वाभिमुखख मौत्सर्गिकम् । दाक्षादिनैमित्तिकेषु विशेषवचनैर्दक्षिणमुखवादिरूप स्तदपघदइति । इदं चान्यदाहुः । ईशानतत्पुरुषमुखयोर्मध्येऽपि सदाशिवस्तपुरुषमुखेनैव भुजें । ‘द्वारं पश्चिम मेत्रं तु नैधेयं पूर्ववक्त्रकॉमिति सूक्ष्मवचनादीशान- यत्रस्य शिरोरूथया तन्न नैवेद्यदानस्य लोकविरुद्धं चेतेि । अस्तु तत्पुरुषमुखेन भुङ्क इत्यपि कश्चन | पक्षः । नतु तेनैवेति नियमः । ‘भक्ष्यभोज्यानपानादी'यादिप्रागुदाहृत विषमवचनै ‘रू&वक्ते महासेन आहुतिं संप्रदापयेदिव्यादिवचनैश्चोर्द्धमुखेनापि भोजनावगमात्“पञ्चव त्रेषु नैवेद्य'मिति वचनेन ‘ततोहविप्रदानं स्यात् पञ्चवक्तेषु चैव हि । ईशानस्य तु शुद्धानं गौडं तत्पुरुषे ततः ॥ कृसरं दाक्षिणे वक्त्रे मुदानं च तथेतरे । पश्चिमे पायसंयंत्र स्वस्त्र नाम्ना समाहितः ॥ दापयेत्स्य. स्त्रदिग्भागे ईशानस्याश्रतो भयं । अलभे पञ्चहविषा मने शुद्धनमिष्य ते'इति प्रतिवक्त्रनैवेद्यभेदप्रतिपादकवचनजातेन च पञ्चभिर्वक्त्रे भंजना च । नह्यागमाना मविशिष्टे प्रामाण्ये कस्यचिदर्थोऽनुष्ठेयो नान्यस्येति यु क्तम् । तस्मात्तत्तदागमवचनप्राप्तिपक्षत्रयस्यापि विकल्प इत्येव युक्तम् । ननु नैवेद्यदानमुद्रया शिवे नैवेयं समर्पयता पूजकैन कि शिवस्य हस्ते तत्सम र्पणीयं उत तत्तद्वक्त एव । अत्रापि विक्रस्प एव । उत्तरत्र ‘अमृती- दृस्य गोस्तन्या निवेध चुसुमं न्यसेत् । निषेधदक्षिणे हस्ते दद्यात्पानीय