पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
नैवेद्यविधिः

यणि । आम्लेन घनतत्रेण । लवणमरीचि जीरककुछूथ सिद्धार्थ चूर्ण शर्करासहितं चोष्यं कार्यम् । माप मुद्गोधूम शालिपिष्टादि घिका रास्समृद्धशर्करोपेताः कपूरैलादिचूर्णात्रासिता बहवोऽपूपाः पानकादयश्च कार्याः । नैवेद्यस्य पोडशांशं द्वात्रिंशांशं चतुष्पष्टयंशं वा घृतम् । घ- नदधि अष्टमांशम् । सर्वत्र क्षीरदधिघृतानि गव्यान्येव ग्राह्याणि । स्थालिका सुवर्णेन रजतेन तात्रेण शुद्धकांस्येन या कव्याः । अष्ट- चत्वारिंशदंगुळायामाः एकांगुलोत्सेधाः अंगुळघनेष्टवत्यथेदुत्तमाः । उत्तमोत्तमादिक्रमेण तु षट् त्रिंशदंगुळप्रभृति द्वादशांगुळपर्यन्तायामा नत्रय वप्रभृव्येकयत्रपर्यन्तमानोऽत्रय ओष्टप्रमाणायामवेत्रत्रय स्तद्रहितावा ननांगु छायामा स्तदर्धमानाश्चातिजघन्याः । सर्वाश्च पादराहिता सुषुवृत्ताकाराः कर्तव्याः । स्थालिकाधारत्रिपाद्यः पूजनीयलिङ्गपीठिकोसेधपर्यन्तमुन्नताः प्रकर्तव्याः । नैवेद्यच सर्वशिवदीक्षासंस्कृतेः शुद्धवर्यं र्भस्मरुद्राक्षभूषितैः प वित्रधारिभिः परिचारकैः कारयेत् । तथा भूपिताभिः स्त्रीभिर्घ कारथि वा द्रव्यशुद्धिकाले पूजकस्तण्डुलक्षाळनादिमन्त्रान्जपेत् । यदि कृतं । नैवेद्य मपक मतिपकं कालातिपाता दतिशीतॐ नरैर्लघितं वा स्यात् तदा ऽन्यपकं निर्वेदनीयम् । अथनैवेद्यसमर्पणम्-- देवस्य पाद्यमाचमनीय मथं च दत्वा देवस्य पुरतो गोमयेन चतुर्थं मण्डलं परिकल्प्य पिष्टादिचूर्ण रलंकृत्यशुद्धान्नपा- यसनादिपूरितः कदळीनाळिनेर चूत पनसद्राक्षा खजूरादिफलेंलेङककस्तू- रिकापिष्टक मोदकादिभि रपूपैः कदळीपनसादिशक्र राष्ट्रीयीरुकादिहा चिंते श्चूतनारंगाद्युपदंशं भुङ्गविदच्ळादिसूपश्चवलयाकारसोपानक्रमेण निबद्धे भूषिसः मद्धये क्षीरदधिघनैरलंकृताः सद्यघृताभिषेकः अदधिक्षीर •