पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
शिवार्चनाचन्द्रिकायाम्

धिकार्धात्रधिकं जलं प्रक्षिप्य गोमयोपलिप्ते प्रोक्षिते पक्षिदर्शनादिरहिते पं. रिश्रिते बहिष्कृताद्यगोचरे महानसे हृदयमन्ताचितायां कुर्यां वामदेवमंत्रे ण उद्धतं पाकभाण्डं हृदयमन्त्रेणारोष्य अघोरेणाग्निं विन्यस्य मुखेन प्रदीप्य यथाऽन्न मपकं मतिपक्कं च नभवति तथा सावधानं पचेत् । एवं शुद्धनपाकः । तण्डुलद्विगुणक्षीरेण तण्डुलार्धमुद्रसहितेन वा तण्डुल त्रिगुणक्षीरेण तण्डुलचतुर्थांशमुद्रसहितेन तदुचितगुळकदळी|फलयुतेन वा पायसान्नपाकः । तण्डुलचतुर्थाशमानतिलपूर्णेन तिलार्धमानेन तिलच तुर्थाशमानेन वा घृतेन च कृसरान्नपाकः । अथवा तण्डुलार्धमुद्रचूर्णमि श्रेः किञ्चिळवणचूर्णयुतैश्च कृसरानपाकः। प्रत्येकं तण्डुलार्धप्रमाणाभ्यां क्षीरगुडाभ्यां तदर्धप्रमाणेन घृतेनच गुळानपाकः । अथवा तण्डुलद्वि गुणक्षीरेण तण्डुलार्धगुळसहितेन गुळार्धवृतसहितेन गुळानपाकःअथवा तण्डुलत्रिगुण क्षीरेण तण्डुलत्रितयांशमुद्रसहितेन तण्डुलचतुथशगुळ . मिश्रेणकदळीफलयुतेनचगुळानपाकः । तण्डुलचतुर्थांशे स्तत्तृतीयांशे स्तः समैर्वा मुद्रं नळिकेरमण्डयुते स्तद्रहितैषा मुद्दानपाकः । शुद्धान्नपाय सान कृसरान गुळान मुद्नान्युत्तरोत्तरं सहस्रगुणफलानि । एवं दधि मिश्रितं मधुमिश्रितंचानं प्रशस्तम् । एतेष्वनेकं एकंवायथाविभवं कार्यम् । नैवेद्यस्याष्टमांशेन पोडशशेन वा मुद्राढकी माप राजमाष निष्पात्र कु- नृश्याद्यन्यतमेन कर्तव्यम् । एवं मुद्राद्यश्च सति संभवे निस्वग्विदळ रूपा ग्राह्याः । शाकानि प्रस्थाननैवेद्यस्य पलद्वयप्रमाणेन एकपलप्र माणेन वा कदी पनस कूश्माण्डोर्वारुक कारखी व्याघ्रवृहतीद्वय को शातकीद्वय चूत नाळकेर फलदानि शिशुकन्द वीकन्द सूरणकन्दा द्यन्यानि च प्रशस्तरसगन्धा न्याह्नणि शुष्काणि धा यथार्ह लवण मरी चि जीरक एळा चूर्ण शर्करादि सकलसंस्कारोपेतानि घृतभाजतानि । का