पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
शिवार्चनाचन्द्रिकायाम्

मानि । द्रोणकरवीर कृतमाल धुर व्याघ्रः बृहती पात्रलकमलोत्पल चंप- ककुडपुष्पाणि मध्याह्नपूजायां । चम्पकधुर्रमालतीमाटिकायेजिकबलक णिसहभद्रा भद्रामसल्पतसीशमीशंखपुष्पाणि गन्धपत्रश्च सायङ्कालपूजायां। जाती चीजेत्पुलकनककदम्ब स्थलकमल केतकपूा पुन्नाग दन्ति ीबेरं बिल्वपत्रं चार्धरात्रपूजायाम् । कदम्बकनक जातीपुष्पाणि रात्रावेवसमर्प यानि। माधव्यानन्दयूधिक मदयंतिक शिरीषसर्ज बन्धूक विहित कु मुद डाडिम लाङ्गली श्रपणं कार्पस निम्ब कूश्माण्ड शमली शिन्दित- वोट गिरिखट मत्स्याक्षि कपिस्थतंतृणी पुष्यादीनि वर्जनीयनि । केतकीनिषे धोऽर्धरात्रव्यतिरिक्तविषयः । कदम्बनिषेधो दिवाविषयः । गिरिकर्णि कानिषेधोनीलगिरिकर्णिकाविषयः। किंशुकनिषेधः कण्टककिंशुकविषयः । एवं जपावकुळादीनामपि कचिद्विहितानामागमान्तरे निषेधस्य फलभेदानु सारिणा पूजाभेदेनवा ततःपूर्वाचारप्राप्ततत्तदागमानुसारिपूजाभेदेनवा पू जनीयमूर्तिभेदेन वा व्यवस्था द्रष्टव्या । निषिद्वान्पषि पुष्पाणि मण्टपालं करादिषु ग्राह्याणि । पत्रेषु विमतुळशी कुणडुळसी दर्भ पाम/ी करवीर नन्द्यावर्त शमीसह धातकी विष्णुकान्ति भद्रा महाभद्रा जातीजम्बुकबदरोडै बर चूत पलश मुनिद्वय टझोलकरंड गिरिकर्णीद्वय रुद्रवर्णं भूपम झी बेर मदनमरुवकद्रोणद्य सिन्दुधार शंखिनी गोक्षुर् यकुळ झूतमालादिप- त्राणि प्रशस्तानि । पुष्येषु नीलोत्पलत्पत्रेषु बिल्वपत्रं प्रशस्ततमम् । तुळ सीद्वयं प्रशस्ततरम् । येषां पुष्पाणि प्रशस्तानि तेषां पत्राण्यपि प्रशस्ता स्थेय । पश्न नीलोत्पल कुटज चंपक जाति करवीर नन्द्यावर्त श्रियावर्त वित्र बृहतीद्वय पाटलीपुष्प विघपञ्चक तुळसीद्वय दूर्वागस्य गन्धपत्रा कारं शिवपुष्पपत्रेषु त्राभिमतं यकचित्रपुष्पाकारं या सौवर्णपुष्पं ५ वधतिप्रशस्तम् । अञ्जलि र स्युपर्णपुष्पैर्विद्यादेहशिधावाहनं अष्ट्रश