पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
पाद्यादिप्रकार

हृत श्वेतार्क वृहद्देण नीलोत्पलान्युत्तरोत्तरं सहस्रगुणफलानि । तत्र कपुष्पं दशसुवर्णदानतुल्यम् । नीलोत्पलं सहस्र सुवर्णपुष्पार्जुनतुल्यम्। तुळसी कृष्णतुळसींद्वी बिष्णुक्रांती श्यामा प्रियंगुनृपपुण्ड्रपुष्पादीनि अर्कसमानानि । नन्द्यावर्तविजयशतपत्र मन्दार चूतमधुक श्वेतगिरिकर्णी मालती कदळी शारिबादिपुष्पाणि करवीरसमानि । लक्ष्मी सहदेवी नागदं ति चंपकादीनि बिल्वपत्रसमानि । पाटलवकुळादीनि पञ्चसमानि । ज ति मछिका मधुर शबनाग सूर्यावर्त सिंहकेसर महाभद्रादिपुष्पाण्यपामार्ग समानि । जपा कदम्ब पुनाग पुष्पादीनि द्रोणसमानि । अशोक श्वेतमन्दारपुष्पाणि यवगोधूम नीवार शालिवेणु तिलक मुद्र क्षिष्पावोशीर- मापांकुराणि सप्तदिनप्रवृद्धानिच कृतमालपुष्पसमानि । वजपराग म रकतमौक्तिकेन्द्रनील महानील सूर्यकान्तेन्दुकान्तानि पुष्पाणि सहस्त्रसुब- र्णपुष्पाणि करवीरनीलोत्पलसमानि । नीलोत्पलं सवतममिति सर्वा गमसिद्धम् । कचिदागमे करवीर मन्यन बकपुष्पमपरत्र गिरिपुष्पं सत्रोंतर मित्युक्तम् । पअं सर्वोत्तममिति केचित् । कालविशेषेण पुष्पविशेषप्राश स्यम् । यथा-कदम्ब चम्थक कल्हार पुनाग कुश वृहती पुष्पाणि बस न्तऋतौ शिवपूजाया मश्वमेधफलप्रदानि । प्रीष्मे पाटली मट्टिका शतप त्रपुष्पाणि अग्निष्टोमतुश्यानि । प्रावृषि कमल मडिकापुष्पाण्यश्वमेधसदृशा नि । शरदि धुर कल्हार सुजात नीलोत्पलानि सत्रयागफलप्रदानि । हेमन्ते करवीर सुजातनीलोत्पलानि शतक्रतुसमानि । शिशिरे कर्णिका रपुष्पं सर्वक्रतुफलप्रदम् । तथा ज्येष्ठादिषु द्वादशसु मासेषु अर्कबिशपा- मार्ग द्रोणनीलोत्पल पङ्कजकृतमाल वृहती व्याघ्र शमी चम्पक पाटली पु प्पणि प्रशस्ततमानि । तथा नन्द्यावर्त श्रियावर्तवेतार्क श्वेतकभल प लाश पुत्राग मालती पट्टिका रक्तगस्य वकुळ लक्ष्मी द्विकण्ठी चेजिका. शटल पाशाशोक कदळी शंखिनी पुष्पाणि प्रातःकालपूजायां प्रशस्तत