पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10]

७३
पाद्यादिप्रकारः ॥

तेन एकाशीत्या पञ्चशता पञ्चविंशत्या चा सुवर्णपुष्पैः प्रतिदिनमर्चनं चा सह्येयफलदम् । सुवर्णपुष्यसंपादनाशक्तौ सुवर्णशकलैर्वा रजतपुष्पैर्वाऽर्च नीयम् । सुवर्णपुष्यस्य नास्ति निर्माल्पदोपः। वत्सरदूढं तन्निर्माल्यम् । । वत्सरादूर्घमर्षि पञ्चगव्येन संशोध्य पुनरर्चनीयम् । एवं नीलोत्पल पलाश बक करवीर गिरिपुष्प बिल्वपत्र तुळसीनामपि नास्ति निर्माल्यत्वम् । पुष्पाणि पत्राणि च स्वारामसम्भवान्युत्तमानि । वन्यानि कृतानि परारामे द्भवानि पूजाकाले याचितानि पुष्पाणि उत्तरोत्तरमपकृष्टानि । देवारामो द्धानि तु वर्जनीयान्येव । पुष्पालाभे यानि पुष्पाणि शिवार्हाणि तेषांपर्ने रेवार्चनीयम् । पत्राणामप्यलाभे तेपां फलैरर्चनीयम् । फलेषु च बीजपूर जंबीर कदळी डाडिमादीन्यर्चनाया मतिप्रशस्तानि ।फलना मप्यलाभे ति लतण्डुल सिद्वयें रर्चनीयम् । कृष्णतिलंशिवार्चनं सकलपातकहरम्। एवं मूलमन्त्रेण पुष्पादिभिरभ्यच्ये हां शिवासनाय नमः । हां हं हां शिवमूर्तये नमः । हां हैं शिवाय नमः । हों ईशानमूर्तेनमः । ॐ तत्पुरुषवक्त्रायनमः ॐ अघोरहृदयायनमः । हि वामेदेवगुह्याय नमः । हं सद्योजातमूर्तये नमः । इत्यासनमूर्ति मूलैः पञ्चब्रह्मभिश्चाष्टपुष्पिकयाऽभ्यर्य हां हृदयायनमः । इयादिभि गेरभ्यचयेत् । ततो नाम्नां सहयेण शतेनत्रऽर्चयेत् । तद वसराभावे शर्वाय क्षितिमूर्तयेनमः । भवाय जलमूर्तये नमः । रुद्राय तेजोमूर्तयेनेमः । उग्राय चायुमूर्तये नमः । भीमाय अकाशमूर्तये नमः । पशुपतये यजमानमूर्तये नमः । ईशानायसूर्यमूर्त येनमः । महदेश्वाय सः ममूर्तये नमः । शिखाय नमः । महेश्वराय नमः । रुद्राय नमः । वि ष्णवे नमः । पितामहाय नमः । संसारवैद्याय नमः । सधैज्ञाय नमः । परमात्मने नमः । इति नामाष्टकेन वाऽर्चयेत् । प्रभवैनमः । शंभवेनमः । उमापतये भगः इति नामत्रयण चाऽर्चयेत्। नमोनीलकण्ठायनम इति नाम्न