पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
शिवार्चनाचन्द्रिकायाम्

सदाशिवस्य तत्पुरुषादिवक्त्रणां पीतनीलसितारुणवर्णखं तु पूर्वादिदिक्पती ना मिन्द्रयमवरुणकुबेराणां तत्तत्कार्योपयोगिपीतनीलसितारुणधर्णस्थिरी करणार्थं तत्तद्वर्णानुकरणप्रयुक्तम् । एवंरूपे परमशिवस्याचाहने ति यमाणे ऊर्याभिमुखस्य सदाशिवेशनवक्त्रस्य तत्पुरुषवक्त्रवदाविसर्जनं प्राङ्मुखत्वं भावनीयम् । आवाहनाद्यमृतकिरणान्तसंस्कारं सांबसदाशिव विप्रहाभिव्यक्तिपक्षे सदाशिवमूर्तिमध्य एव कर्तव्यम् । तत्रैत्र परमशिव- स्यांबिकायाश्च प्रत्येकं पदार्थानुसमयक्रमेण पाद्यद्युपचाराश्च कर्तव्याः। सदाशिवमूर्ते परमशिवचैतन्यमात्रावाहनपक्षे तदावाहनानन्तरं पाद्यादि। मनोन्मनीमूर्ती अंबिकां चावाहनादिभिस्संस्कृत्य पाद्याद्युपचारैः पूजयेत् ।।

पाद्यादिप्रकारः॥


वामहस्तेन सत्रिपदीकं पाद्याचमनर्यपात्रमुक्षिष्य पाञ्चभश्वरता त माचमनं दख्यि!ःत मर्थ शिवतत्यान्तश्च विभाव्य पाद्यादिकं पूजकस्येश्वरसदशिवतप्राधकच ध्यात्वा मूलाधार क्षुत्थितं प्रासादादि- मन्त्रं पाद्यादिक्रमेण भूमध्यप्रदेश्ह्रदक्षदर्दन्त भुचरन्तं विभा- वयन् हां हं शिवायेति मन्त्रक्रमेण नमस्वाहास्त्रधान्तमुच्चारयन्सद्योजा तादिक्रमेण सपुष्पेणोत्तानेन दक्षिकwiतुषुमथमननामिकाग्रेण श्रीपादयौ सव्यवामक्रमेण पात्रं मुखेषु तपुरुषादिक्रमेणाचमनं मूर्धस्वीशानादिक्रमे णार्थं च दद्यात् । सुगन्धि पुष्पं ज्ञानभयं शिवसायुज्यहेतूंच ध्याय मन्तं द्वादशान्तोपरिस्थितशिवषर्यन्तमुच्चरन्तं विभाव्य वौषडन्तमन्त्रेण मू दैवीशानादिक्रमेण निवेदयेत् । अंबिकाया अपि पाद्यादिकं तत्रतत्रैव समये पदार्थानुसमयेन दद्यात् । एवं गन्धादिष्वपि द्रष्टव्यम् । तत्र शि चायैनम शिवायै स्वधेत्यादयो मन्त्रा इति विशेषः ? ततः स्त्र हन्तभलेम