पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
पाद्यादिप्रकारह।।

धूपदीपौ पूर्वोक्तप्रकारेणाचमनायेंच शिघाभ्यां दत्वा अस्त्रमन्त्रेणापि व त्रेण पिण्डिकाधोभागं वामहस्तेन स्पृशनेय दक्षिणहस्तेन पुष्पं गृहीत्वा तेन पुष्येण पूर्वाचित मपोह्य तत्पुरुपंच विसृष्य पूर्वोक्तप्रकारेणाभ्यङ्गादि- कं सर्वं मनसा विभाध्य हां शिवतस्यायनम इति अध्यदकबिन्दुना संस्नाप्य पूर्ववत्पाद्याचमनार्याणि दत्वा स्वाहान्तमूलेन वस्रद्वय मुपवीतद्वयं च साचम नं दत्वा हामात्मतत्वाधिपतये शिवायनमः । हां विद्याताधिपतये शिवाय. नमः । हां शिवताधिपतये शिघायनमः इति पुष्पाञ्जलित्रयं शिंघर्थे। नम इति देव्यै पुष्पाञ्जलिश्च कृत्वा संभावितैर्मनसा विभावितैश्च हेमांबः रकटकमकुटकर्णिकाङ्गदकेयूरादिभि राभरणैर्नमोन्तमूलमन्ताभ्या मलङ्क व्य गन्धपुष्पाणि समर्प येत् । तत्र गन्धं हिमजलधृष्टसमभागगोरोचनाकुं- डुमचन्दनैलकटुरसृष्णागरुदारुकुष्टकस्तूरिकाक्षोदोवा। समभागचन्दनागरु कङ्रकुंकुमपत्नजलोशीरक्षदोवा। समभागेनतदर्धेन तदर्धेनवा कर्मी रेणयुक्त- चन्दनागरुकुटीकुमक्षोदोवा । समभागचन्दनागरुकर्परीकुसुमक्षोदोवा । समभागचन्दनकर्तृरमृगमदकुङ्कमक्षोदोवा । फलस्य । निष्कप्रमाणांशेन यथासंभवमात्रेण कपॅरादियुक्तचन्दनक्षोदोवा । केवलचन्दनक्षोदोवा । केवलबिल्वखण्डक्षदोषा । केवलकृतभालखण्डक्षदोचा । सर्व एव ग- न्धाशिवस्यातिप्रियकराः । केवलजलधृष्टकेवलदेवदारुगन्धोऽपि कल्पपर्यन्तं शिवलोकप्राप्तिकरः। केबलविध्वखण्डोऽपि अत्र महदैश्वर्यप्रदाय परत्र शिवप्राप्तिकरः । केवलङ्कृतमालगन्धोऽपि दीर्घमायुः प्रदाय परत्र गा णापल्यप्राप्तिकरः । एवंभूताश्वदनगन्धाः फलतेद्विगुणाः । शुक्लग रुश्चन्दनात् षड्गुणः। ततः कृष्णागुरुद्भिशुणः । तस्माच्चतुर्गुणं कुंकुमम् । तत्र प्राग्गणितप्रकारेण कर्परादेयमेन भूयान्थिशेषः ? श्यंभूतेषु गन्धेषु संपन्न च -दी:झःक्षत्रे निधाप दे वयम्लेवितानि ललटा