पृष्ठम्:वेदान्तकल्पतरुः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
पाठक्रमन्यायनिरूपणम् ।

त्याराट्पकारकत्वं पाकस्येत् ि ।

पाठस्थानेति । क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् । ४८ । १३ समिथे। यजत्तीत्यादिषु क्रमपठितप्रयाजेषु चिन्ता किं ययापाठमनुष्ठानक्रम न्। सिद्धान्तः । यथैतानि वाक्यानि स्वार्थविधायौनि तया ऽनुष्ठानापेतित्तस्मृत्यु पयेार्गोन्यपि तानि च क्रमवन्ति स्वाध्यायविध्यध्यात्पिानि क्रमवन्त्येव स्मर णानि जनयन्ति स्मृतस्य चानुष्ठानमिति स्मरणक्रमेणानुष्ठानं नियम्येत् । एवं क्रमपाठे ऽपि दृष्टायें। भविष्यति । तस्मात् पाठक्रमेण नियम इति । सचाथै स्त शक्रमिन क्रते श्रयमाणानां प्रयाजानां पाठक्रमेण प्रयागक्रमे। नियम्येत । तस्य पाठक्रमस्यानुष्ठाने लेनाके गुणत्वावगमात् तदद्यथा स्नायाद नुलिम्पेत भुञ्जीतेति । स्यानाचात्यत्तिसंयेगात् ? । ज्येतिष्टोमविकारे साद्य स्फ़सञ्ज्ञे ऽतिदेशप्राप्रेष्वग्नीषेर्मीयादिपशुषु सहत्वगुणविधानार्थं वचनं प्रयते सह पशूनालभतइति तद्विधानाच्च प्राकृत: प्रयममग्नीषेोर्मीयस्ततः सवनीध तते ऽनुबन्थ्य इत्येवंरूप: क्रमेा निवर्तते । सहत्वं चेदं सवनीयस्याने । तथा सति हीत्रयेस्तुल्यवत् स्थानचलनं भवति । सवनीयश्चाश्विनग्रहण हणानन्त्रकालः प्रकृत्तावाम्नायते । आश्विनं ग्रहं गृहीत्वा चिवृत्ता यूयं परि ३३ दवश्यंभाविनि क्रमे का: प्रयमं प्रयजयतामित्यपेक्षायां किमनियमेनैषां प्राय म्यमुत्त सवनीयस्येति संशय: । तच नियामक ग्रत्याद्यभावादनियमे प्राप्रे राद्धान्त: । स्थानात्सवनीयप्राथम्यं नियम्येत् कुत उत्पत्तिसंयोगात् । प्रकृतैौ सवनीयस्याश्विनग्रहणानन्तर्यमुत्पत्नावबगत्तं विकृता च तेनैव कालेन स उपस्यापित्त: अग्नीषोमीयस्तु सहत्ववचनेन स्वस्थानाञ्चालित्तस्ततः प्रथमं | सवनस्यैवेायाकरणादिप्रयेग: । इतरयेास्तु त्वत्साहित्यवचनात् तटानन्तर्ये

  1. प्रयाजादीनामिति २ पुः पाः ।

ग्रयममिति नास्ति ३ पु प्रयममग्नीषेोमीयमुपाकृत्यानुबन्ध्य उपाकर्तव्य इति । मुख्यक्रमण चाङ्गाना तदर्थत्वात् । । सारस्वतै। भवत्त एतद्वै दैव्यं मिथुनं यत्सरस्वती सरस्वां


+ नियभ्यते इति = युः पा जैमिनिसू• अ- ५ धा. १ सू• १३ १ जैमिनिसू• अ* ५ पा• १ मू" ९४